SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ratan-t.pm5 2nd proof गजसुकुमाल केवलज्ञानविषये । धनसार्थवाहभवे घृतदानविषये । वसुदेवपूर्वभवे चारित्रपर्यायविषये । कृष्णचतुर्मासगमननिषेधनियमविषये । रथनेमिर्नेमेर्ज्येष्ठभ्राताऽनुजभ्रातेति विषये । असुरादयोऽनन्तरमुद्धृता तीर्थप्राप्तिविषये । [ १२. मूलसूत्रविचाराः /आवश्यकसूत्रविचाराः ] इन्द्रियविषयविचारः । [३४] अरिट्टनेमिस्स अंते धम्मं वंदामि नेमिसीसं [ ३५ ] तद्भावमतिविशुद्धं, स च तेषां घृतममितं, अस्यानुपदमेवाथ, इतस्ततोऽन्वेषयंश्च, [ ३६ ] ५५००० वर्षाणि १२००० वर्षाणि [३७] द्वारिकायां नेमिनाथे सति धम्मत्थं मोत्तूण [ ३८ ] यदा किल नेमिः गृही चतुवर्षशत, राजीमत्या अपि तथा, मेर्वर्षशतेनाग्रे, माहेन्द्रेऽगाच्छिवादेवी, इतश्च नेमिरनुजो, [ ३९ ] असुरादयो यावद्वनस्पतिकायिका पुट्ठे सुइस, पुट्ठे रेणुं व तमि बहुसुहुम भावुगाई, फरसाणंतरमत्तप्पएस [ आव. बृहद्वतौ ] [ ऋषि. / ३५गा. ] [ ऋषि. अ.वृ./गा. १] [ ऋषि. अ.वृ./गा.१] [ हैमऋषभचरित्रे ] [ हैमऋषभचरित्रे ] [ वसु. हिण्डौ / पुष्प. वृत्तौ ] [ हैमनेमिचरित्रे ] [ नेमिचरित्रे / वन्दारुवृत्तौ ] [ भवभावनावृत्तौ ] [ गच्छा.प्रकीर्णकवृ.] [ तिलका. द.वै.वृ. [तिलका. द.वै.वृ.] [ तिलका. द.वै.वृ.] [ तिलका. द.वै.वृ.] [ नेमिचरित्रे ] [ प्रज्ञा. / २० पदवृत्तौ ] [ वसुदेवचरिते ] [आव.नि./५गा. ] [वि.भा./३३७गा. ] [वि.भा. / ३३८गा. ] [वि.भा./ ३३९गा. ] २०६ २०६ २०६ २०६ २०६ २०६ २०६ २०६ २०६ २०६ २०७ २०७८ २०७ २०७ २०७ २०७ २०७ २०७ ३७ २०८ २११ २११ २११
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy