SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ वीरस्य दीक्षापर्यायविषये। ऋषभप्रभोरिक्षुरसदानविषये। ratan-t.pm5 2nd proof देवाः केन कारणेन मनुष्यलोके नागच्छन्तीति विषये। अनन्तनाथस्य गणधरविषये। [२७] वीरस्य दीक्षापर्यायः ४२ वर्षाणि [कल्पे] साधिकानि [समवायाङ्गे] [२८] तावदावसथद्वारे, [पद्मा.काव्ये/१३सर्गे] श्रेयांसो जातिस्मरणाद्, [पद्मा.काव्ये/१३सर्गे] प्रभुणाऽप्यञ्जलीकृत्य [पद्मा.काव्ये/१३सर्गे] अत्रान्तरे कुमारस्य, [ हैमऋषभचरित्रे] ततो विज्ञातनिर्दोष [ हैमऋषभचरित्रे] प्रभुणाऽप्यञ्जलीकृत्य, [ हैमऋषभचरित्रे] सयं चेव खोयरसघडगं [ आव.चूर्णी ] [२९] चत्तारि पंच जोयणसयाई [स्डग्रहण्याम्] उर्ध्वगत्या शतान्यष्टौ [उप.मा./कर्णिकावृत्तौ] [३०] अनन्तनाथस्येह चतुःपञ्चाशद् आवश्यके तु पञ्चाशद् [सम.वृत्तौ] [३१] अणुत्तरोववातियदेवा णं [प्रज्ञा./३३ पदे] छट्टि छग्गेविज्जा, [सङग्रहण्याम्] [३२] छव्वरिसो पव्वइओ [ऋषिमण्डले] श्रीवीरान्तिके प्रवज्यष्टवार्षिको [ऋषि./अवचूर्णी ] चतुर्वर्षवया अपि प्रवया [लघुवृत्तौ] [३३] एवं सिंहनिषद्याख्यं, [शत्रु.मा./६ सर्गे] ततः शुचिः श्वेतवासाः, [श.मा./६ स ] ततोऽर्हद्भक्तिभरितो, [श.मा./५ सर्गे ] इति चैत्यं विनिर्माप्य, [ हैमऋषभचरित्रे] cccc 00000000000000000000 अनुत्तरोपपातितिकदेवानामवधिज्ञानविषये। अतिमुक्तकर्षिदीक्षाविषये। भरतेन यतिभिः प्रतिष्ठा कारितेति विषये। २०५
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy