SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [३०१ अच्चणं सेवणं चेव, वंदणं पूयणं तहा। इड्डीसक्कारसम्माणं, मणसा वि न पत्थए ॥१८॥ इति पञ्चत्रिंशोत्तराध्ययने अष्टादशगाथायाम् ॥१७॥ धिविचारा यथाशुचिरिति-मलोत्सर्गदन्तधावनजिह्वालेखनगण्डूषकरणसर्वदेशस्नानादिना पवित्रः सन् , इति श्राद्धविधौ ॥ ततः पवित्रमृदुगन्धकाषायिकाद्यंशुकेनाङ्गरूक्षणपौतिकमोचनपवित्रवस्त्रान्तरपरिधानादियुक्त्या क्लिन्नाङ्घिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तरामुखः संव्ययते नव्यमव्यङ्गमकीलितं पृथुलं श्वेतांशुकद्वयम् ।। "विशुद्धिर्वपुषः कार्या, यथायोगं जलादिभिः । धौतवस्त्रे च सिते द्वे, विशुद्धे धूपधूपिते" ॥१॥[ ] लोकेऽप्युक्तम् "न कुर्यात् सन्धितं वस्त्रं, देवकर्मणि भूमिप !। न दग्धं न तु वैच्छिन्नं, परस्य तु न धारयेत् ॥२॥[ ] कटिस्पृष्टं तु यद्वस्त्रं, पुरीषं येन कारितम् । समूत्रं मैथुनं चाऽपि, तद्वस्त्रं परिवर्जयेत् ॥३॥[ ] एकवस्त्रो न भुञ्जीत, न कुर्याद्देवतार्चनम् । न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु" ॥४॥[ ] एवं हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना न कल्पते देवार्चादि । इति श्राद्धविधौ ॥१८॥ न च दुकूलं भोजनादिकरणेऽपि सर्वदा पवित्रमेवेति लोकोक्तिरत्र प्रमाणयितव्या, किं त्वन्यधोतिकवढुकूलमपि भोजनमलमूत्राशुचिस्पर्शवर्जनादिना सत्यापनीयम् व्यापारणानुसारेण पुनः पुनर्धावनधूपनादिना पावनीयम् , धौतिकं च स्वल्पवेलमेव व्यापार्य, प्रस्वेदश्लेषमादि च धौतिकेन न स्फेटनीयम् , अपावित्र्यप्रसक्तेः, व्यापारितवस्त्रान्तरेभ्यश्च पृथग् मोच्यम् । इति श्राद्धविधौ ॥१९॥ एवं द्रव्यभावाभ्यां शुचिर्गृहे गृहचैत्ये"आश्रयन् दक्षिणां शाखां, पुमान् योषित्त्वदक्षिणाम् । यत्नपूर्वं प्रविश्यान्तर्दक्षिणेनाघ्रिणा ततः ॥१॥ [ ] D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy