SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २९] [श्रीविचाररत्नाकरः चउरंसो मुट्ठिपोत्थगो ३, दुमाइफलगसंपुडं ४, दीहो हस्सो वा पिहलो अप्पबाहल्लो छेवाडी। अहवा तणुपत्तेहिं उस्सीओ छेवाडी ५। रालओ त्ति-कंगुपलालं सामगाइयारन्नतणा ॥५॥ 'अप्पडि' गाहा, एगबहुकमेगरगा तूली अक्कडोड्डगाइतूलभरिया वा तूली १, रूयादिपुन्नं सिरोवहाणमुवहाणगं २, तस्सोपरि गंडपदेसे जा दिज्जति सा गंडुवधाणिगा ३, जाणुकोप्परादिसु जा दिज्जति सा आलिंगणी ४, चम्मवत्थकतं वा वट्टरूयादिपुन्नं विवसणं मसूरगो ५। ॥६॥ इमं दुप्पडिलेहियपणगं–'पल्हवि' गाहा, पल्हवी गयत्थरणी जे य वड्डत्थरगादिसू इमाण भेदा मट्ठरोमा अभ्युत्तरोमा वा ते सव्वे एत्थ निवयंति १, कोयविगो वरक्को अतो जे अन्ने वा वि भेदा विउलरोमा कंबलगादि ते सव्वे एत्थ निवयंति २, पावारगो फुल्लवडवत्तिगाइ अत्थुरणं पाउरणं वा ३, अकत्तियउन्नाए नवयं कज्जति ४.धोयपत्ती दाढीयाली विरलियादिभरिभेदा सव्वे एत्थ निवतंति ५। ॥७॥ 'अय एल,' गाहा, अथवा बितियाएसेण पच्छद्धगहियं चम्मपणगं ॥८॥ इयाणिं झुसिरदोसा भणंति, तत्थ पढमं पोत्थगे इमा दारगाहा–'पोत्थग' गाहा, 'झुसिरो'त्ति पोत्थगो ण य घेत्तव्वो जिणेहिं तत्थ बहुजीवोवघातो दिट्ठो इमो दिलुतो ॥९॥ 'वग्गुर' अस्य व्याख्याचउरंगिणी सेणा-हत्थी १. अस्सा २, रहा ३, पाइक्का ४, स एव वागरा, तया परिवत्तः आहेडगारूढेहिं समन्ताद्वेष्टित इत्यर्थः । अवि तत्थ मिगो छुट्टेज्ज न य पोत्थगपत्तंतरट्ठिया जीवा छुट्टेज्जा 'लेवि'त्ति सउणो पक्खी सो मच्छिगादी सो खीरे पडितो चिक्कणे वा अनंतरं खउरे अन्नत्थ वा अवश्रावणादिचिक्कणलेवे पडितो पलायेन्नश्यतीत्यर्थः, न च पुस्तकपत्रान्तरे ॥१०॥ 'जाले'त्ति । (अस्य व्याख्या-) 'सिद्धत्थग' गाहा, सिद्धत्थगादि जेण जालेण घिप्पंति तं सिद्धत्थगजालं अवि तत्थ मच्छो न घेप्पज्ज न य पोत्थगे जीवा ण घेप्पिज्जा । 'चक्के' त्ति तिलपीलगचक्के तिला कीडगा वा छुट्टेज्जा न य पोत्थगे जीवा ॥११॥ 'लोहिय'त्ति । अस्य व्याख्या-'यदि तेसिं' गाहा–'तत्थ गयाणं'ति कुंथुमादि जोणिगाणं जहा तिलेसु पीलिज्जतेसु तेसु तेल्लं णीती तहा यदि तेसिं जीवाणं रुहिरं होज्जा तो पोत्थगबंधणकाले तेसिं जीवाणं ॥१२॥ सुट्ठ पीलिज्जंताणं अक्खरे फुसिउं रुहिरं गलेज्जा 'लहुग'त्ति । अस्य व्याख्या-'जत्तिय' गाहा, बंधणमुयणे य संघट्टणादि आवज्जति तं च पच्छित्तं सेसं कंठं ॥१३।। इयाणि तणपणगादिसु दोसा-'तणपणग' गाहा-तणेसु झुसिर त्ति काउं चउलहू ॥१४॥ दुविहा विराहणा य इमा–'अहिविच्छुग' गाहा, पुव्वद्धेण आयविराहणा कुंथुमादीसु विराहिज्जंतेसु संजमविराहणा जत्तिया वारा D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy