SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः] २४५ जइ कारणे सलोमं तु, कप्पती तह हवेज्ज इयरं पि। आगाढे असलोमं, आदिकाउं जा पोत्थते गहणं ॥२१॥[नि.भा./४०१६ ] अवताणगादिणिल्लोम( मं), तेल्लमक्खणड घेप्पई अजिणं। घट्ठा व जस्स पासा, गलंतकोढेऽरिसासुं वा ॥२२॥[नि.भा./४०१७] सोणियपुव्वालित्ते, दुक्खं धुवणा दिणे दिणे वीरे। कच्छुल्ले किडिभिल्ले, छप्पतिमिल्ले य णिल्लोमं ॥२३॥[नि.भा./४०१८ ] भत्तपरिणगिलाणे, कुसुमादि खरासती य झुसिरा वि। अप्पडिलेहिय दूसाऽसती तु पच्छा तणा होति ॥२४॥[नि.भा./४०१९] दुप्पडिलेहियदूसं, अद्धाणादी विवित्तगेण्हंति। घेप्पति पोत्थगपणगं, कालिगणिज्जुत्ति कोसट्ठा" ॥२५॥[नि.भा./४०२०] एतच्चूर्णिर्यथा-'जे भिक्खू सलोमा' इत्यादि सह लोमेहि सलोमं अहिढेइ नाम ममेयंति जो गिण्हइ तस्स चउलहुं । 'चम्मंमि' गाहा, सलोमे चम्मे जो ठाणं 'चेव त्ति करेइ णिसीयइ तुयट्टइ वा सो आणादी दोसे पावेति ॥१॥ इमं च से पच्छित्तं-'गिण्हंते' गाहा, गेण्हणादिएसु चउसु ठाणेसु चउलहुगा चउरो हवंति 'जमलपयंति कालतवातेहिं विसिट्ठा दिज्जंति चरिमपयं ति-तुयट्टणं तंमि चरिमपदे दोहिं वि कालतवेहिं गुरुगा इत्यर्थः ॥२॥ अन्ने य इमे दोसा-'अविदिण्ण' गाहा, तित्थकरेहिं अविदिन्नोवही रोमंतरेसु य पाणा संमुच्छंति, सरोमे पडिलेहणा ण सुज्झति कुंथुपणगादि तेहिं वासासु संसज्जति, जइ संसज्जणभया पतावेइ तो अगणिविराहणा अह न पयावेइ तो संसज्जति उभयथा वि दोसा ॥३॥ सलोमदोषदर्शनार्थं, झुसिरप्रतिपादनार्थं चेदमाह-'अजिण' गाहा, चर्म-अजिनं 'जतयो'त्ति साहवो तं तेसिं न कप्पए, झुसिरदोषत्वात् । शिष्य आह-किं झुसिरं कइविहं? वा के वा तत्थ दोसा? आचार्य आह-झुसिरं-पोल्लं जीवाश्रयस्थानमित्यर्थः । तं इमं पंचविहं-पोत्थगपणगं तणपणगं, पणगशब्दः प्रत्येकं योज्य: । दूसं-वत्थं तत्थ दो भेदा-अपडिलेहपणगं दुप्पडिलेहपणगं च, चम्मपणगं च पंचमं ॥४॥ इमं पोत्थगपणगं'गंडी' गाहा–दीहो बाहल्लपुहत्तेण तुल्लो चउरंसो गंडीपोत्थगो १, अंते तणुओ मज्झे पिहलो अप्पबाहल्लो कच्छवी २, चउरंगुलो दीहो वा वृत्ताकृती मुट्ठिपोत्थगो अहवा चउरंगुलदीहो १. चेतेइ करेति प्र.। D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy