SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे नवमस्तरङ्गः] [११७ महावीरस्स अंतिए एयमटुं सोच्चा णिसम्म हट्टतुट्ठ० समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति करित्ता वंदति नमंसति नमंसित्ता जेणेव धण्णे अणगारे तेणेव उवागच्छति उवागच्छित्ता धण्णं अणगारंतिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमंसति नमंसित्ता जेणेव धण्णे अणगारेतेणेव उवागच्छति उवागच्छित्ता धण्णं अणगारंतिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमंसति नमंसित्ता एवं वयासी-धण्णेऽसि णं तुमं देवाणु० सुपुण्णेऽसि० सुकयत्थे सुकयलक्खणे सुलद्धेणं देवाणुप्पिया ! तव माणुस्सए जम्मजीवितफले त्ति कट्ट वंदति णमंसति णमंसित्ता जेणेव समणे भगवं० तेणेव उवागच्छति उवागच्छित्ता समणं भगवं० तिक्खुत्तो वंदति णमंसति णमंसित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगते । तते णं तस्स धण्णस्स अणगारस्स अण्णया कयाति पुव्वरत्तावरत्तकाले धम्मजागरियं० इमे एतारूवे अज्झथिए एवं खलु अहं इमेणं ओरालेणं जहा खंदओ तहेव चिंता आपुच्छणं थेरेहिं सद्धिं विउलं दूरुहति मासियाए संलेहणाए णवमासपरियातो जाव कालमासे कालं किच्चा उट्ठेचंदिम जाव णव य गेविज्जविमाणपत्थडे उड्ढे दूरं वीतिवइत्ता सव्वट्ठसिद्धे विमाणे देवत्ताए उववण्णे, थेरा तहेव उत्तरं ति जाव इमे से आयारभंडए, भंते त्ति भगवं गोतमे तहेव पुच्छति जहा खंदयस्स भगवं वागरेति जाव सव्वट्ठसिद्धे विमाणे उववन्ने ।धण्णस्स णं भंते ! देवस्स केवतियं कालं ठिती पन्नत्ता ? गोयमा ! तेत्तीसं सागरोवमाइं ठिती पण्णत्ता।से णं भंते ! ततो देवलोगातो कहिंगमिहिति? कहिं उवज्जिहिति ? गोयमा! महाविदेहे वासे सिज्झिहिति"। इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । एतेन च धन्यकेन नवमासपर्यायेण किं योगोद्वहनं कृतं? एकादशाङ्गी स च श्रूयते एव, तस्मादनागमिकं योगोद्वहनमिति यत् केचित् प्रलपन्ति तच्चाकर्णयितुमनर्हम् , यत आगमव्यवहारिव्यवहारस्यान्यैरनुगन्तमशक्यत्वात् । सङ्क्षपेण तदुद्वहनस्य सम्भाव्यमानत्वादन्यत्र सिद्धान्ते विस्तरतो योगोद्वहनविधेऽभिहितत्वाच्चेति । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे पूर्वतटे विशेषसमुच्चयापरनाम्नि श्रीअनुत्तरोपपातिकविचारनामा नवमस्तरङ्गः ॥९॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy