SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे ॥ नवमस्तरङ्गः ॥ अतीतानागता भावा, वर्तमान इव स्फुटम् । यत्प्रभावात् प्रतीयन्ते, तां जिनेशगिरं स्तुमः ॥१॥ अथानुत्तरोपपातिकाङ्गे चतुर्दशसहस्रप्रमितेषु साधुषु महादुष्करकारितया महानिर्जरतया भगवता श्रीवीरेण स्वयं व्यावर्णितस्यात एव चमत्कारिचरित्रस्य धन्यकस्य स्वरूपं किञ्चिल्लिख्यते १"तेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिलए चेतिए सेणिए राया, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा णिग्गया, सेणिए णिग्गते,धम्मकहा सोच्चा परिसा पडिगता । तते णं से सेणिए राया समणस्स० अंतिए धम्मं सोच्चा णिसम्म समणं भगवं महावीरं वंदति णमंसति २ एवं वदासी-इमासि णं भंते ! इंद्दभूतिपामोक्खाणं चोद्दसन्हं समणसाहस्सीणं कतरे अणगारे महादुक्करकारए चेव महानिज्जरतराए चेव ? एवं खलु सेणिया ! इमासिं इंदभूतिपामोक्खाणं चोद्दसन्हं समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए चेव महाणिज्जरतराए चेव । से केणटेणं भंते ! एवं वुच्चति इमासिं जाव साहस्सीणं धण्णे अणगारे महादुक्करकारए महाणिज्जरतराए ? एवं खलु सेणिया ! तेणं कालेणं तेण समएणं काकंदीणामं णयरी होत्था उप्पि पासायवडिसए विहरति । तते णं अहं अण्णदाकदाइ पुव्वाणुपुव्वीए चरमाणे गामाणुगामं दूइज्जमाणे जेणेव काकंदी नगरी जेणेव सहसंबवणे उज्जाणे तेणेव उवागए अहापडिरूवं उग्गहं उग्गहित्ता संजमेणं जाव विहरामि, परिसा णिग्गता तहेव जाव पव्वइते जाव बिलमिव जाव आहारेति, धण्णस्स अणगारस्स पादाणं सरीरवण्णाओ सव्वो जाव उवसोभेमाणे २ चिट्ठति, से तेणटेणं सेणिया! एवं वुच्चति-इमासिं चोद्दसन्हं समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए महाणिज्जरतराए चेव । तते णं से सेणिए राया समणस्स भगवओ १. अनुत्तरो./वर्ग:३/अ.१/११-१२ सू. ।
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy