SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे ॥ अष्टमस्तरङ्गः॥ सर्वविद्वज्जगत्सर्वं, छद्मस्थोऽप्यवलोकते। यत्प्रभावाद् भृशं भक्त्या, भजे तज्जिनभाषितम् ॥१॥ अथ क्रमायातादष्टमाङ्गात् किञ्चित् रत्नावलीतप:स्वरूपजिज्ञासया लिख्यते तेणं कालेणं तेणं समएणंचंपाणामंणयरी होत्था, पुण्णभद्दे चेतिए, तत्थ णं चंपाए नयरीए कोणिएराया होत्था,वण्णओ,तत्थणंचंपाएणयरीए सेणियस्स रण्णो भज्जा कोणियस्सरण्णो चुल्लमाउया कालीं नामं देवी होत्था, वण्णओ जहा णंदाजावसामाइयमाइयाति एक्कारसअंगाइं अहिज्जति, बहूहिचउत्थ जावअप्पाणं भावेमाणी विहरति । ततेणंसाकाली अज्जा अण्णयाकयाइजेणेव अज्जचंदणा अज्जा तेणेव उवागता २ एवंवयासी-इच्छामिणं अज्जाओ!तुब्भेहिंअब्भणुणाता समाणारयणावलिं तवं उवसंपज्जित्ताणं विहरित्तए ! अहासुहं देवाणुप्पिया!मा पडिबंधं करेहि।तते णं सा काली अज्जा अज्जचंदणाए अब्भणुणाया समाणा रयणावलिं उवसंपज्जित्ता णं विहरति । तं जहा-चउत्थं करेइ चउत्थं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति छटुं करेत्ता सव्वकामगुणियंपारेति, पारेत्ताअट्ठमं करेति करेत्ता सव्वकामगुणियंपारेति, पारेत्ता अट्ठछट्ठाई करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्थं करेइ करेत्ता सव्वकामगुणियंपारेइ, पारेत्ता छटुंकरेइ करेत्ता सव्वकामगुणियंपारेइ, पारेत्ताअट्ठमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता दसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्तादुवालसमं करेइ करेत्ता सव्वकामगुणियंपारेइ, पारेत्ताचोद्दसमं करेति करेत्ता सव्वकामगुणियंपारेइ,पारेत्ता सोलसमं करेति करेत्तासव्वकामगुणियंपारेइ, पारेत्ताअट्ठारसमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता वीसइमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता बावीसइमं करेति करेत्ता सव्वकामगुणियं पारेइ, १. अन्त./८-१/४८-४९-५० सू. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy