SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १२] [श्रीविचाररत्नाकरः एवं जा छम्मासा, एसोऽहिगओ उ इयरहा दिटुं । जावज्जीवं पि इम, वज्जइ एयंमि लोगंमि" ॥१०॥[उपा.सू./१-१५७.] 'सत्तमं ति सप्तमी सचित्ताहारवर्जनप्रतिमामित्यर्थः, इयञ्चैवम् "सचित्तं आहारं, वज्जइ असणाइयं निरवसेसं । सेसवयसमाउत्तो, जा मासा सत्त विहिपुव्वं" ॥११॥ उपा.सू./१-१५वृ.] 'अट्ठमिति अष्टमी स्वयमारम्भवर्जनप्रतिमाम्, तद्रूपमिदम् "वज्जइ सयमारंभ, सावज्जं कारवेति पेसेहिं। वित्तिनिमित्तं पुव्वय-गुणजुत्तो अट्ठ जा मासा' ॥१२॥[ उपा.सू./१-१५वृ.] 'नवमं'ति नवमीं भृतकप्रेष्यारम्भवर्जनप्रतिमाम्, सा चेयम् "पेसेहिं आरंभं, सावज्जं कारवेइ णो गुरुयं । पुव्वोइयगुणजुत्तो, णव मासा जाव विहिणाओ' ॥१३॥[ उपा.सू./१-१५व.] 'दसमं' ति दशमी उद्दिष्टभक्तवर्जनप्रतिमाम्, सा चैवम् "उद्दिट्टकडं भत्तं पि, वज्जए किमय सेसमारंभं । सो होइ य खुरमुंडो, सिहलिं वा धारए कोइ ॥१४।। उपा.सू./१-१५७.] दव्वं पुट्ठो जाणं, जाणेइ वयइ नो य नेवेति । पुव्वोदियगुणजुत्तो, दस मासा कालमाणेणं" ॥१५॥ उपा.सू./१-१५व.] 'एकारसमं' ति एकादशी श्रमणभूतप्रतिमाम्, तत्स्वरूपञ्चैतत् 'खुरमुंडो लोएण व, रयहरणं उग्गहं च घेत्तूणं । समणब्भूओ विहरइ, धम्मं काएण फासंतो ॥१६॥[ उपा.सू./१-१५वृ.] एवं उक्कोसेणं, एक्कारस मास जाव विहरति" [ उपा.सू./१-१५वृ.] इति उपासकप्रथमाध्ययनसावचूरिक २७ प्रतौ ८ पत्रे ॥२॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीउपासगविचारनामा सप्तमस्तरङ्गः॥७॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy