SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [श्रीविचाररत्नाकरः दब्भसंथारोवगए समणस्स भगवतो महावीरस्सअंतियंधम्मपन्नत्तिं उवसंपज्जित्ताणं विहरइ । तए णं से आणंदे समणोवासए पढमउवासगपडिमं उवसंपज्जित्ताणं विहरइ। पढमउवासगपडिमं अहासुत्तं ४ सम्मकाएणं फासेइ जाव आराहेइ।तए णं से आणंदे समणोवासए दोच्चं उवासगपडिमं, एवं तच्चं, चउत्थं, पंचम, छटुं, सत्तमं,अट्ठमं,नवमं, दसमं, एकारसमंजावआराहेइ।तएणं से आणंदेसमणोवासए इमेणं एयारूवेणं ओलेणं किलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के जाव किसे धमणिसंतएजाए इति । वृत्तिर्यथा महावीस्स अंतियं' ति अन्ते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः । तां 'धम्मपन्नत्ति' ति धर्मप्रज्ञप्तिमुपसंपद्य-अङ्गीकृत्यानुष्ठानद्वारत : 'जहा पूरणो' तिभगवत्यभा हि तो बालतपस्वी स यथा स्वस्थानेपुत्रादिस्थापनमा त , तथाऽयं कृतवानित्यर्थः । एवं चासौ कृतवान्'विउलं असणपाणखाइमसाइमंउवक्खडावित्ता,मित्तनाइनियगसंबंधिपरिजणंआमंतेत्ता,तं मित्तनाइनियगसंबंधिपरिजणं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण यसक्कारेत्तासंमाणेत्ता,तस्सेवमित्तनाइनियगसंबंधिपरियणस्स पुरतो जेट्ठपुत्तं कु डुंबे ठावेइ ठावित्ता''नायकुलंसि' त्ति स्वजनगृहे ‘उवक्खडेउ'त्ति उपस्को तु सध्यतु उवकरेउ' तिउपकोतु-सिद्धं सत् द्रव्यान्तरैः कृतोपकारमाहितगुणान्तरं विदधातु 'पढम' ति एकादशानामाद्यामुपासकप्रतिमां-श्रावकोचिताभिग्रहविशेषरूपामुपसंपद्य विहरति । तस्याश्चेदं स्वरूपम् "संकादिसल्लविरहिय-सम्मइंसणजुओ उ। जो जंतू सेसगुणविप्पमुक्को, एसा खलु होइ पढमाओ''॥१॥[ उपा.सू./१-१५७.] सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते कथमन्यथाऽसावेकमासं प्रथमायाः प्रतिमायाः पालनेन, द्वौ मासौ द्वितीयायाः पालनेन, एवं यावदेकादश मासानेकादश्याः पालनेन, पञ्चसार्द्धानि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमार्थो दशाश्रुतस्कन्धदावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात् । 'अहासुत्तं'ति सूत्रानतिक्रमेण, यथाकल्पं-प्रतिमाचारानतिक्रमेण, यथामार्ग-क्षायोपशमिकभावानतिक्रमेण, 'अहातच्चं' ति यथातत्त्वं दर्शनप्रतिमेति शब्दस्यान्वनिक्रमेण, 'फासेइ' त्ति स्पृशति प्रतिपत्तिकाले विधिना प्रतिपत्तेः, 'पालेइ' D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy