SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे सप्तमस्तरङ्गः] [१०९ कृतोपद्रवो गुरुनिग्रहस्तत्रोपस्थिते तद्रक्षार्थं अन्ययूथिकादिभ्यो दददपि नातिक्रामति सम्यक्त्वमिति, 'वित्तिकंतारेणं' ति वृत्तिः-जीविका तस्याः कान्तारं-अरण्यं तदिव कान्तारं क्षेत्रं कालो वा वृत्तिकान्तारं निर्वाहाभाव इत्यर्थः तस्मादन्यत्र निषेधो दानप्रदानादेरिति प्रकृतमिति ‘पडिग्गहंति पात्रम् । 'पीढं' ति पीठं-पट्टादिकम् । 'फलगं' ति अवष्टम्भादिकं फलकम्। 'भेसज्जं' ति पथ्यम् । 'अट्ठाइंति उत्तरभूतानांनाददाति । इति उपासकप्रथमाध्ययनसावचूरिक २७ प्रतौ ७ पत्रे ॥१॥ श्रावकाणां प्रतिमा अनुष्ठेया इति जिज्ञापयिषया प्रतिमास्वरूपजिज्ञापयिषया च लिख्यते समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिउवसंपज्जित्ता णं विहरित्तए।तं सेयं खलु ममंकल्लंजावजलंते विउलं असणं पाणंखाइमं साइमंजहा पूरणो जावजेट्टपुत्तं कुडुंबे ठवेत्तातं मित्तजावजेट्टपुत्तं च आपुच्छित्ता कोल्लागे सन्निवेसे णायकुलंसिपोसहसालंपडिलेहित्तासमणस्स भगवओमहावीरस्सअंतियं धम्मपण्णत्तिंउवसंपज्जित्ताणं विहरित्तए एवं संपेहेइ संपेहित्ता कल्लंविउलं तहेव जिमियभुत्तुत्तागएतं मित्तजावविउलेणंपुष्फ जावसक्कारेड्सम्माणेइसम्माणित्ता तस्सेव मित्त जावपुरओजेट्टपुत्तं सद्दावेइ सद्दावेत्ता एवंवयासी-एवंखलुपुत्ता !अहं वाणियग्गामे बहूणं राईसरजहा चिंतितं जावविहरित्तए।तं सेयं खलु मम इदाणिं तुमं सयस्स कुडुंबस्स आलंबणं ठवेत्ताजाव विहरित्तए।तएणं जेट्टपुत्ते आणंदस्स समणोवासगस्सतहत्तिएयमटुंविणएणंपडिसुणेइ।तएणंसे आणंदेसमणोवासए तस्सेवमित्तजावपुरतोजेट्ठपुत्तंकुडुंबेठवेइठवेत्ता एवंवयासी-माणंदेवाणुप्पिया! तुम्हे अज्जप्पभिई केइ ममं बहूसु कज्जेसुजाव आपुच्छउवा पडिपुच्छउमम अट्ठाए असणं पाणं खाइमं साइमं वा उवक्खडेउवा उवकरेउवा ।तएणं से आणंदे समणोवासए जेट्टपुत्तं मित्तणाइंआपुच्छड्आपुच्छित्ता सयाओगेहाओ पडिनिक्खमइ, पडिनिक्खमित्ता वाणियग्गामनगरंमज्झं मज्झेणं निग्गच्छइ निग्गच्छित्ताजेणेव कोल्लाए सन्निवेसेजेणेवनायकुलेजेणेवपोसहसालातेणेव उवागच्छइ उवागच्छित्ता पोसहसालं पमज्जइ पमज्जित्ता उच्चारपासवणभूमी पडिलेहइ पडिले हित्ता दब्भसंथारयं संथरइ, दब्भसंथारयं दुरूहइ दुरूहित्ता पोसहसालाए पोसहिए १. उपा./अ.१/१५ सू. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy