SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ [श्रीविचाररत्नाकरः छेदेति छेदित्ता तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालीवडिंसए भुवणेउववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेज्जभागमेत्ताए ओगाहणाए कालीदेवित्ताए उववन्ना। तते णं सा काली देवी अहुणोववन्ना समाणी पंचविहाए पज्जत्तीए जहा सूरियाभो जाव भासामणपज्जत्तीए । तते णं सा कालीदेवी चउन्हें सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं कालीवडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं जाव विहरति । एवं खलु गोयमा ! कालीए देवीए सा दिव्वा देविड्डी लद्धा पत्ता अभिसमणागया कालीए णं भंते ! देवीए केवतियं कालं ठिती पन्नत्ता? गोयमा ! अड्डाइज्जाइं पलिओवमाइं ठिती पन्नत्ता । काली णं भंते! देवी ताओ देवलोगाओ अणंतरं उवट्टित्ता कहिंगच्छिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे पन्नत्ते"। वृत्तिस्तु सुगमत्वादस्य नास्ति ।इति श्रीज्ञाताद्वितीयश्रुतस्कन्धप्रथमाध्ययनप्रान्ते १७२ प्रतौ १७० पत्रे ॥७॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीज्ञाताधर्मकथाङ्गविचारनामा षष्ठस्तरङ्गः ॥६॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy