SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे षष्ठस्तरङ्गः ] सूत्रं चेदम् 'तते णं सा काली अज्जा जाया ईरियासमिया जाव गुत्तबंभयारिणी । तते साकाली अज्जा पुप्फचूला अज्जाए अंतिए समाइयमाइयातिं एक्कारसअंगाई अहिज्जइ बहूहिं कत्थ जाव विहरति । तते णं सा काली अज्जा अन्नया कयातिं स्त्रीरपाओसिया जाया यावि होत्था, अभिक्खणमभिक्खणं हत्थे धोवेति पाए धोवेति सीसं धोवेइ मुहं धोवेइ थणंतराई धोवेति कक्खंतराणि धोवेइ गुज्झतराई धोवेति जत्थ जत्थ वियणं ठाणं वा सेज्जं वा णिसीहियं वा चेतेइ तं पुव्वामेव अब्भुक्खेत्ता ततो पच्छा आसयति वा सयति वा । तते णं सा पुप्फचूला अज्जा कालिं अज्जं एवं वयासी - नो खलु कप्पति देवा० समणीणं निग्गंथीणं सरीरपाउसियाणं होत्तए तुमं च णं देवाणुप्पिया ! सरीरपाउसिया जाया अभिक्खणमभिक्खणं हत्थे धोवेसि जाव आसयाहि वा सयाहि वा, तं तुमं देवाणुप्पिया ! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवज्जाहि । तते णं सा काली अज्जा पुप्फचूलाए अज्जाए एयमट्टं नो आढाति जाव तुसिणीया संचिट्ठति । तते णं तातो पुप्फचूलाओ अज्जाओ कालिं अज्जं अभिक्खणमभिक्खणं हीलेंति णिदंति खिसंति गरिहंति अवमन्नंति अभिक्खणमभिक्खणं एयमट्टं निवारेंति । तते णं तीसे कालीए अज्जाए समणीहिं णिग्गंथीहिं अभिक्खमभिक्खणं हीलिज्जमाणी जाव वारिज्जमाणीए इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था, जया णं अहं आगारवासमज्झे वसित्था तया णं अहं सयंवसा जप्पभिड़ं च णं अहं मुंडे भवित्ता आगारातो अणगारियं पव्वतिता तप्पभिड़ं च णं परवसा जाया, तं सेयं खलु ममं कल्लं पाउप्पभायाए रयणीए जाव जलंते पाडिक्कयंउवस्सयंउवसं पज्जित्ता गं विहरित्तए त्ति कट्टु एवं संपेहेति संपेहित्ता जाव जलंते पाडिक्कयं उवस्सयं गेण्हति, तत्थ णं अणिवारिया अणोहट्टिया सच्छंदमती अभिक्खणमभिक्खणं हत्थे धोवेति जाव आसयइ वा सयइ वा । तते णं सा काली अज्जा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहरी कुसीला कुसीलविहारी अहाछंदा अहाछंदाविहरी संसत्ता संसत्तविहारी बहूणि वासाणि सामन्नपरियागं पाउणति पाउणित्ता (अद्ध)मासियाए संलेहणाए अत्ताणं झूसेति झोसित्ता सट्ठि( तिसं ) भत्ताइं अणसणाए १. ज्ञाता . २-१-१ / २२० सू. । D:\ratan.pm5\5th proof [ १०५
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy