SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ [श्रीविचाररत्नाकरः "संसारकार्यव्यग्रेण धर्मः, कार्योऽन्तरान्ता । मेढीबद्धोऽपि हि भ्राम्यन्, घासग्रासं करोति गौः" ॥१॥[ ] न च वाच्यं रायवरकन्ना' इत्यभिहितेयमिति, किमिदं दूषणं ?मल्लिपि विदेहायवरकन्ना' इत्यभिहिता, इत्यलमसंबद्धालापेन । सूत्रं श्रूयताम् १'तते णं सा दोवई रायवरकन्ना कल्लं पाउब्भयाए जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरमणुपविसइ, अणुपविसित्ता न्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाइ मंगल्लाइं वत्थाई पवरपरिहिया मज्जणघराउ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव जिणघरे तेणेव उवागच्छइ उवागच्छित्ता जिणघरं अणुपविसइ अणुपविसित्ता जिणपडिमाणं आलोए पणामं करेइ करित्ता लोमहत्थयं परामुसइ परामुसित्ता जिणपडिमाओ पमज्जइ पमज्जित्ता सुरहिणा गंधोदएण न्हाएइ सुरभीए गंधकासाईए गत्ताइं लूहेइ लूहित्ता सरसेणं गोसीसचंदणेणं अंगाइं अणुलिंपइ अणुलिंपित्ता सरसेहिं गंधेहि य मल्लेहि य अच्चेइ एवं जहा रायपसेणिए सूरियाभे । जिणपडिमाओ अच्चेइ अच्चेइत्ता तहेव-जाणियव्वं जाव धूवं डहइ डहित्ता वामं जाणुं अंचेइ अंचेइत्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेति निवेसित्ता तिक्खुत्तो मुद्धाणं इसिं पच्चुन्नमइ पच्चुन्नमित्ता करयल जाव कट्ट एवं वयासी-नमो त्थु णं अरहंताणं भगवंताणं जाव संपताणं वंदइ नमसइ नमंसित्ता जिणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव अंतउरे तेणेव उवागच्छइ"इति । वृत्तिर्यथा-'जिणपडिमाणं अच्चणं करेइ'त्ति एकस्यां वाचनायामेतावदेव दृश्यते । वाचनान्तरे तु"न्हाया जाव सव्वालङ्कारविभूसिया मज्जणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणामेव जिणघरे तेणामेव उवागच्छइ उवागच्छित्ता जिणघरं अणुपविसइ अणुपविसित्ता जिणपडिमाणं आलोए पणामं करेइ लोमहत्थयं परामुसइ परामुसित्ता, एवं जहा सूरियाभो जिणपडिमो अच्चेइ, तहेव भाणियव्वं जाव धूवं डहइ''त्ति इह यावत्करणादर्थत इदं दृश्यम्-लोमहस्तकेन जिनप्रतिमाः प्रमाष्टि, सुरभिणा गन्धोदकेन स्नपयति, गोशीर्षचन्दनेनानुलिम्पति, वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां ग्रथितानामित्यर्थः, गन्धानां चूर्णानां वस्त्राणां आभरणानां चारोपणं १. ज्ञाता./१-१६/१७१ सू. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy