SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे षष्ठस्तरङ्गः] [१०१ चित्तगरसेणिंसक्कारेति सक्कारित्ता विपुलं जीवियारिहं पीइदाणं दलइ दलित्ता पडिविसज्जेति । तए णं मल्लदिन्ने अन्नया न्हाए अंतेउरपरियालसंपरिउडे अम्मधाइए सद्धि जेणेव चित्तसभा तेणेव उवागच्छइ उवागच्छित्ता चित्तसभं अणुपविसइ अणुपविसित्ता हावभावविलासबिब्बोअकलियाई रूवाइं पासमाणे२ जेणेव मल्लीए विदेहरायवरकन्नाए तयाणुरूवं निव्वत्तियं पासइ पासित्ता इमेयारूवे अब्भत्थिए जाव समुपज्जित्था एस णं मल्ली विदेहायवरकन्न त्ति कट्ट लज्जिए वीडिए विड्डे सणियं सणियं पच्चोसक्कइ । तते णं मल्लदिन्नं अम्मधाई सणियं सणियं पच्चोसक्तं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लज्जिए वीडिए विड्डे सणियं सणियं पच्चोसक्कइ ? तते णं से मल्लदिन्ने अम्मधातिं एवं वदासी-जुत्तं णं अम्मो ! मम जेट्टाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगणिव्वत्तियं सभं अणुपविसित्तए ? तए णं अम्मधाई मल्लदिन्नं कुमारं एवं वयासी-नो खलु पुत्ता ! एसा मल्ली, एस णं मल्लीए विदेहायवरकन्नाए चित्तगरएणं तयाणुरूवे णिव्वत्तिते । तते णं मल्लदिन्ने अम्मधाईए एयमढे सोच्चा आसुरुत्ते एवं वदासी-केस णं भो ! चित्तयरए अपत्थियपत्थिए जाव परिवज्जिए जेणं मम जेट्ठाण भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिए ति कट्ट तं चित्तगरं वज्झं आणवेइ'इति । वृत्तिर्यथा'अंतेउरपरियाल'त्ति अन्तःपुरं च परिवरश्च अन्तःपुरलक्षणो वा परिवरो यः स तथा ताभ्यां तेन वा संपरिवृतो लज्जितो वीडितो व्यर्द इति, एते त्रयोऽपि पर्यायशब्दाः लज्जाप्रकर्षाभिधानायोक्ताः । 'लज्जणिज्जाए'त्ति लज्ज्यते यस्याः सा लज्जनीया ।इति ज्ञाताऽष्टमाध्ययने ९८ प्रतौ ७२ पत्रे ॥३॥ ननु एतावत्यपि महति सिद्धान्ते केनापि श्रावकेण श्राविकया वा श्रीजिनप्रतिमा पूजिता इति न श्रूयते, ततो नास्त्येवायं विधिरित्यादिभिरन्यैश्च दाम्भिकयोग्यैर्वचोभिमुग्धजनान् प्रतारयन्ति प्रतिमाद्विषः । ततः सहृदयहृदयाववोधाय यथाद्रौपद्यासविस्तरं प्रतिमा पूजिता, तथा लिख्यते-न च वाच्यं नायं धर्मार्थविधिः विवाहावसरे कृतत्वात् सांसारिक एवायं विधिरिति पूजनानन्तरं 'तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं' [ श.स्त. ]इत्यादेरेव प्रार्थनात्, समीचीनवरदो भव पुत्रदो भव, इत्यादेरप्रार्थनाच्च धार्मिक एवायं विधिः सांसारिककार्यमध्ये धर्मकार्यानुष्ठानं च विदिततत्वानामविरुद्धम् । यदाहु: D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy