SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ५२] [ श्रीविचाररत्नाकरः क्वचिदादृतमपि निषिध्यते । नैकान्ततः किञ्चिन्निषिद्धमादृतं वा, सूत्राज्ञैव सर्वत्र प्रमाणं, न स्वमतिकल्पना । एवं प्रतिमापूजादिष्वपि ज्ञेयम् । तथैव च साधूनां परमनिषिद्धोऽपि स्त्रीस्पर्शो निर्ग्रन्थ्यवलम्बनादौ विहितत्वेनोक्तः समीचीनतामञ्चति । तत्सूत्रं चेदम् पंचहिं ठाणेहिं समणे निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ, तंजहा-निग्गंथिं च णं अन्नयरे पसुजाइए वा पक्खिजाइए वा ओहाएज्जा, तत्थ निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ १। निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ २। निग्गंथे निग्गंथिं सेयंसि वा पंकंसि वा पणगंसि वा उदगंसि वा उवक्कसमाणिं वा उवुज्झमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ३। निग्गंथे निग्गंथिं नावं आरुहमाणे ओरुहमाणे वा णाइक्कमइ ४। खित्तइत्तं दित्तइत्तं जक्खाइ8 उम्मायपत्तं वा उवसग्गपत्तं वा साहिगरणं सपायच्छित्तं भत्तपाणपडियाइक्खित्तं अट्ठाजायं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ ५।"वृत्तिर्यथा-'पंचहिं' इत्यादि सुगमं नवरं 'गिण्हमाणे'त्ति बाह्वादावङ्गे गृह्णन् अवलम्बमान:-पतन्तीं बाह्वादौ गृहीत्वा धारयन्, अथवा 'सव्वंगियं तु गहणं, करेण अवलंबणं तु देसम्' इति । नातिक्रमति स्वाचारमाज्ञां वा गीतार्थः स्थविरो वा निर्ग्रन्थिकाभावेन यथाकथाञ्चित पशजातीयो दृप्तो गवादिः, पक्षिजातीयो गृध्रादिः, 'ओहाएज्ज'त्ति उपहन्यात् तत्र उपहनने गृह्णन्नातिक्रामति, कारणिकत्वान्निष्कारणत्वे तु दोषः, यदाह "मिच्छत्तं उड्डाहो, विराहणा फास भावसंबंधो। पडिगमणाई दोसा भुत्ताभुत्ते य नायव्वा" ॥१॥[बृभा./६१७० ]इत्ये क म् । तथा दुःखेन गम्यतेऽसौ दुर्गः । स च त्रिधा-वृक्षदुर्गः श्वापददुर्गो म्लेच्छादिमनुष्यदुर्गः । तत्र वा मार्गे, उक्तं च __ “तिविहंच होइ दुग्गं,रुक्खे सावयमणुस्सदुग्गंच''[ बृ.भा./६१८३पू. त्ति । तथा विषमे वा-गर्तापाषाणाद्याकुले पर्वते वा प्रस्खलन्ती वा गत्या प्रपतन्तीं वा भुवि । अथवा "भूमीए असंपत्तं पत्तं वाहत्थजाणुणादीहिं। पक्खलणं नायव्वं पवडण भूमीए गत्तेहिं" ॥१॥[बृ.भा./६१८६] १. स्था. ५/२-४७५ सू. । २. हत्थजाणुगादीहिं प्रत्य. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy