SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि प्रकरणम् । प्रकाश: शिक्षितसकलकलस्य हि प्रागुक्तसप्तविधाजीविकोपायानामन्यतरेणाप्युपायेन सुखनिर्वाहसमृद्धत्वादि स्यात् । सर्वाः कलाः | शिक्षितुमशक्तस्त्वत्र सुखनिर्वाहादेः प्रेत्य सद्गतेश्च हेतुं कलां शिक्षेतैव । यतः सुअसायरो अपारो, आउं थोवं जिआ य दुम्मेहा । तं किंपि सिक्खिअव्वं, जं कज्जकरं च थोवं च ॥ जाएण जीवलोए, दो चेव नरेण सिक्खिअव्वाइं । कम्मेण जेण जीवइ, जेण मओ सग्गइं जाइ ॥ निन्द्यपापमयकर्मणा निर्वाहकरणं तु सूत्रे 'उचिअं' इत्युक्तेरनौचित्यादेव निषिद्धम् । द्वारम् २। तथा पाणिग्रहणं विवाहः तदपि त्रिवर्गसिद्धिहेतुतयोचितमेव युक्तम् । तच्चान्यगोत्रजैः समानकुलसदाचारादिशीलरूपवयोविद्याविभववेषभाषाप्रतिष्ठादिगुणैरेव सार्द्धम् । कुलशीलादिवैषम्ये हि मिथोऽवहीलनाकुटुम्बकलहकलङ्काद्यापत्तिः । यथा पोतनपुरे श्रीमत्याः श्राद्धसुतायाः सादरं मिथ्यादृशोढायाः सुधर्मदृढायाः वैधाद्विरक्तभ; गृहान्तर्घटेऽहिं क्षिप्त्वा पुष्पमालां घटादानयेत्यादेशो ददे । नमस्कारस्मृतिमहिम्ना च तस्याः पुष्पमालैव जज्ञे । ततः पत्यादयोऽपि श्राद्धीबभूवुः । कुलशीलादिसाम्ये तु साधुपेथडप्रथमिणिदेव्यादीनामिव सर्वाङ्गीणसुखधर्ममहत्त्वादयो गुणाः । सामुद्रिकशास्त्राद्युक्तवपुर्लक्षणजन्मपत्रिकान्वेषणादिना च कन्यावरयोः परीक्षा । तदुक्तं कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीयास्ततः परं भाग्यवशा हि कन्या ।। ४६९
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy