SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधिप्रकरणम् मत्यादिन्यायेनैव ग्राह्यं, न तु पराभिभवादिना, तथा सति त्रिवर्गहान्याद्यापत्तेः । एवमिष्टिकाकाष्ठपाषाणादिदलमपि निर्दोषं दृढसारत्वादिगुणसुचितमूल्यादिना ग्राह्यमानाय्यञ्च । तदपि विक्रायकैः स्वयं निष्पादितं, न तु तत्पार्श्वात् स्वकृते कारितं, महारम्भादिदोषापत्तेः । प्रासादादिसक्तं च तन्न ग्राह्यं बहुहान्याद्यापत्तेः । श्रूयते हि द्वौ वणिजौ प्रातिवेश्मिकौ । एकः समृद्धोऽन्यं निःस्वं पदे पदेऽभिभवति । निःस्वोऽन्यथा प्रतिकर्त्तुमशक्तः समृद्धस्य निष्पद्यमानसौधभित्तिमध्ये जिनचैत्यात् पतितमेकमिष्टिकाखण्डं रहश्चिक्षेप । निष्पन्ने च सौधे तेन सम्यक् तत्स्वरूपे प्रोक्तेsपीयन्मात्रस्य को दोष ? इत्यवज्ञया समृद्धस्य स्तोकैरेव दिनैर्वज्राग्नयादिना सर्वस्वं विनष्टम् । उक्तमपि पासायकूववावीमसाणमढरायमंदिराणं च । पाहाणइकट्ठा, सरिसवमित्तावि वज्जिज्जा ॥ पाहाणमयं थंभं, पीढं पट्टं च बारउत्ताइं । एए गेहि विरुद्धा, सुहवहा धम्मठाणेसु ॥ पाहाणमए कट्टं, कट्ठमए पाहणस्स थंभाई । पासाए अ गिहे वा, वज्जेअव्वा पयत्तेणं ॥ हलघाणयसगडाई, अरहट्टजंताणि कंटई तह य । पंचुंबरि खीरतरु एआणं कट्ठ वज्जिज्जा ॥ विज्जउरिकेलिदाडिमजंबीरीदोहलिद्दअंबिलिआ । बब्बूलिबोरिमाई कणयमया तहवि वज्जिज्जा ॥ एआणं जइ अ जडा पाडवसाओ पविस्सई अहवा । छाया वा जम्मि गिहे, कुलनासो हवइ तत्थेव ॥ A A A A A प्रकाश: ४६५
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy