SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि प्रकरणम् प्रकाश: व्याधि वल्मीकिनां नैःस्व्यं शुषिरा स्फुटिता मृतिम् । दत्ते भूः शल्ययुग् दुःखं शल्यं ज्ञेयं तु यत्नतः ॥ नृशल्यं नृहान्य, स्वरशल्ये नृपादिभी:, शुनोऽस्थि डिम्भमृत्यै, शिशुशल्यं गृहस्वामिप्रवासाय, गोशल्यं गोधनहान्य, नृकेशकपालभस्मादि मृत्यै इत्यादि । प्रथमाऽन्त्यमवर्ज, द्वित्रिप्रहरसंभवा । छाया वृक्षध्वजादीनां, सदा दुःखप्रदायिनी ॥ वर्जयेदर्हतः पृष्टं, पार्वं ब्रह्ममधुद्विषोः । चण्डिकासूर्ययोदृष्टिं, सर्वमेव च शूलिनः ॥ वामानं वासुदेवस्य, दक्षिणं ब्रह्मणः पुनः । निर्माल्यं स्नानपानीयं, ध्वजच्छायाविलेपनम् ॥ (वर्जनीयं सदा शंभोरात्मश्रेयोऽर्थिभिर्जनैः) प्रशस्ता शिखरच्छाया, दृष्टिश्चापि तथाऽर्हतः ॥ युग्मम् । तथावज्जिज्जइ जिणपुट्ठी, रविईसरदिट्टि विण्हुवासो आ सव्वत्थ असुहचंडी, तम्हा पुण सव्वहा चयह ॥ अरिहंतदिट्ठिदाहिणहरपुट्ठीवामएसु कल्लाणं । विवरीए बहुदुक्खं, परं न मग्गंतरे दोसो ॥ ईसाणाईकोणे, नयरे गामे न कीरए गेहं । संतलोआण असुहं, अंतिमजाईणरिद्धिकरं ॥ स्थानगुणदोषपरिज्ञानं च शकुनस्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन कार्यम् । सुस्थानमप्युचितमूल्यार्पणप्रतिवेश्मिकानु ४६४
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy