SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः ३९२ च | ततस्तद्गिरा सुरी मार्यमाणैडकस्य चक्षुषी आनीय सन्दधौ । स एडकाक्ष इति ख्यातः । प्रत्ययदर्शनात् श्राद्धोऽजनि । कौतुकात्तं द्रष्टुं लोके समागच्छति तन्नाम्नां पुरमप्येडकाक्षं जज्ञे । तद्दर्शनाद् बहवः श्राद्धा जज्ञिरे । इति दिवसचरमे एडकाक्षज्ञातम् । ततः सन्ध्यायामन्त्यमुहूर्त्तरूपायामस्तमयति सूर्येऽद्धे बिम्बादर्वाक् पुनरपि तृतीयवारं यथाविधि जिनं पूजयति । ॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि- श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिश्रीभुवनसुन्दरसूरिशिष्य- श्रीरत्नशेखरसूरिविरचितायां श्रीविधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्तौ दिनकृत्यप्रकाशकः प्रथमः प्रकाशः ॥ श्राद्धविधिप्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy