SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ व्रतत्यागे जातिकुलहीनसङ्गमानुमतिकाकथा ] "वैरूप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातः, विद्वेषो ज्ञाननाश: स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा कुलबलतुलना धर्मकामार्थहानिः, कष्टं भोः ! षोडशैते निरुपचयकरा मद्यपानस्य दोषाः " ॥ [ ] मेहुणं महापुरिसगरहियं संसारनिबंधणं सुणयाईणं पि साहारणं ति । अपि च- ‘“श्वादीनामपि सामान्यं, मैथुनं यो निषेवते । [ ३०१ स पापो नरकं याति, बहुदुःखसमाकुलम् " ॥ [ ] तओ अकयवेज्जवयणस्स 'मरामि' त्ति संजायनिच्छि (च्छ) यस्स भावओ पडिवण्णपवज्जस्स, हिययनिहित्तपंचनमोक्कारस्स वेयणीयखओवसमसत्थीहूयसरीरो कह कह वि गुरुयणाणुण्णाओ कयजिणसाहुसंघमहापूयाइसओ महाविच्छड्डेणं पव्वइओ 10 एसो । गहिया दुविहा सिक्खा । कालंतरेण समुप्पण्णादिव्वनाणो पत्तो निव्वाणं । ॥ जिणदेवक्खाणयं समत्तं ॥ जाईकुलपरिहीणा गहियं पि वयं पुणो वि मुंचति । जह संगमओ दासो अणुमइया जह य दासि त्ति ॥९७॥ [जातिकुलपरिहीना गृहीतमपि व्रतं पुनरपि मुञ्चन्ति । यथा सङ्गमको दासोऽनुमतिका यथा च दासीति ॥९७॥] कथमिदम् ?– [ १५४. व्रतत्यागे जातिकुलहीनसङ्गमानुमतिकाकथा ] उज्जेणीए नयरीए देविलासुओ राया, अणुरत्तलोयणा से भारिया । तीए य पइणो चिहुरे समारिंतीए पलियं दट्ठूण भणिओ राया——दूओ आगओ' । समच्छरं ‘कहमनिवेइओ 20 इहं पविट्ठो ?' त्ति पुलएंतो भणिओ देवीए - 'देव ! धम्मदूओ आगओ' । "उज्झसु विसए, परिहरसु दुण्णए, ठवसु नियमहं धम्मे । ठाऊण कण्णमूले इट्टं सिट्टं च(व) पलिएणं" ॥ तओ उप्पाडिऊण दावियं ससिसंकासं खोमजुवलयवेढियं सोवण्णयथाले 5 १. क. कर्मां° । २. क. ज. 'शेति । ३. क. ज. गओ । ४. क. ज. समा । ५. क. ज. संम° । ६. क. ज. दास । ७. क. ज. उग्घा । ८. क. नेहियं । D:\mala.pm5\2nd proof 15
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy