SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३००] [ सविवरणं धर्मोपदेशमालाप्रकरणम् जो मरणम्मि वि पत्ते वयं न सिढिलेइ निययसत्ताओ । सो जिणदेवसरिच्छो वच्चइ अयरामरं ठाणं ॥१६॥ [यो मरणेऽपि प्राप्ते व्रतं न शिथिलयति निजसत्त्वात् । स जिनदेवसदृशो व्रजत्यजरामरं स्थानम् ॥९६।।] कथमिदम् ? _[१५३. व्रतदाढ्ये जिनदेवकथा ] बारवईए वेसमणसंकासो अरहमित्तो सेट्ठी । अणुधरी से भारिया । ताण य जिणधम्माणुट्ठाणपरायणाण जाओ पुत्तो । कयं च से नामं जिणदेवो । वड्डिओ देहोवचएणं, सम्मइंसणोवसमणाणाइगुणेहि य । संपत्तो जोव्वणं । जाओ विज्जाहरीणं 10 पि पत्थणिज्जो । अण्णया समुप्पण्णो दारुणो वाही । समु[व]ट्ठिया धन्नंतरिसरिसा वेज्जा । समाढत्ता चउप्पगारा चिकिच्छ त्ति । अपि च- "भिषग्भेषजरोगार्तप्रतिचारकसम्पदः । चिकित्साऽङ्गानि चत्वारि विपरीतानि(न्य )सिद्धये" ॥[ ] न जाओ विसेसो । तओ भणिओ वेज्जेहिं-'किमेत्थ बहुणा?, जइ परं मंसरसेण 15 भुंजइ, मंसं च खायइ, तओ पउणीहोइ, णण्णह त्ति । तेण भणियं-'किमेत्थ बहुणा? अलं मे जीविएण, जं वयभंगेण हवई' त्ति । "वरं प्रवेष्टं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम्" ॥[ ] वेज्जेहिं भणियं–'कुमार ! को मासंभक्षणे दोषः ? । अपि च "न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला" ॥ [ द्वा.द्वा./७/९ ] कुमारेण भणियं–'कहं पंचेंदियवहुप्पण्णेण, सव्वागमगरहिएण, असुइदेहुब्भवेण, मंसेण [ण] दोसो ? । मज्जं पि सारीरमाणसाणेगदोसकारणं' ति । अपि च १. क. अण्णहा नव । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy