SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ रागे सागरचन्द्रकमलामेलासम्बन्धः] [२६७ दाऊण भेरिं गओ देवो । ठविओ से आरक्खिओ। छण्हं मासाणं वाइच्छ(ज्ज)इ, सव्ववाहीओ उवसमंति, अण्णाओ य छम्मासे ण भवंति । अण्णया वाइया भेरी । आगओ जराभिभूओ गामंतराओ वाणियओ । दीणारलक्खपयाणेण य गहिया ओ(चउ)रंगुलिया खंडरिया । लोहाणुगएण य कंथीकया भेरी । न सद्दो पुरिमावूरेइ, वित्थरियाओ वाहीओ । निरूविया भेरी, जाव कंथीकया । तओ वावाइऊण य 5 आरक्खियमट्ठमभत्तेणाराहियेण सुरेण दिण्णा अण्णा भेरी । अण्णो ठइओ आरक्खिओ त्ति । उवणओ कायव्वो त्ति । सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । कण्हस्स जो निसामइ सो पावइ परमकल्लाणं । ॥ कण्हक्खाणयं समत्तं ॥ 15 रागानलपज्जलिओ कज्जाकज्जं न पेच्छए पुरिसो । सागरचंदो व्व जए कमलामेलाए संबंधे ॥८०॥ [रागानलेन प्रज्वलित:कार्याकार्यं न प्रेक्षते पुरुषः । सागरचन्द्रवत् जगति कमलामेलायाः सम्बन्धे ।।८०॥] [१०६. रागे सागरचन्द्रकमलामेलासम्बन्धः ] ___ जहा बारवईए सागरचंदो रायसुओ। अण्णो नहसेणो । कमलामेला य रायसुया। सा नहसेणस्स दिण्णा । तेण य नारओ न बहुमण्णिओ, सो तीए पुरओ निदिओ । सागरचंदेण बहुमण्णिओ, सो पसंसिओ । तस्स य पुरओ पसंसिया कमलामेला । तीए णुरत्तो सव्वं चिय कमलामेलं मण्णइ त्ति । तओ केलीए संबेण ट्ठियाणि लोयणाणि । 'किं कमलामेला ! आगता तुमं ?' ति । तेण भणियं- 20 'कमलामेलो हं' । सागरचंदेण भणियं-'सच्चपइण्णो हवेज्जसु' त्ति । तओ पज्जुण्णाईकुमारेहिं पण्णत्तीसामत्थेण हरिऊण दारियं परिणाविओ सागरचंदो उज्जाणे । मुणियवुत्तंतेण सिटुं नहसेणेण हरिणो । निग्गओ ससिण्णो । लग्गमाओहणं १. क. सं°। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy