SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ 5 15 तओ चितियं देवेण - ' न ताव दोसग्गाही' । कमेण य पत्तो समोसरणं हरी । वंदिओ तित्थयरो सह गणहराईहिं । भगवया वि पत्थुया धम्मकहा, तयवसाणे य गया देवाइणो निययठाणेसु । एत्थंतरम्मि हरियं आसरयणं देवेण । कओ कलयलो बंदुरावालएण । सन्नद्धबद्धकवया निग्गया कुमारा । गयणारूढेण य विजिया सुरेण । 10 मुणियवुत्तंतो निग्गओ सह नरिंदेहिं वासुदेवो । भणिओ सुरो - 'कीस तुरयरयणं हरसि ?' । देवेण भणियं - 'जुज्झिउं नियत्तेसु' । हरिणा भणियं - 'सुंदरं संलत्तं' । नवरमवयरिऊण आरुहसु गइंद - तुरंगमाईसु । देवेण भणियमलमेतेन । हरिणा भणियं'बाहु - मुट्ठि - दंड - खग्गाइएहिं जुज्झामो' त्ति । 20 २६६ ] [ सविवरणं धर्मोपदेशमालाप्रकरणम् वंदणत्थं कण्हो । तस्स गंधेण नियत्तो सव्वो वि लोगो । वासुदेवपुच्छिण य भणियमणेण–‘मंडलगंधेण न तीरए गंतुं' । भावियजहट्ठियपोग्गलपरिणामो पयट्टो हरी तेणं चिय मग्गेण । दट्ठूण य मंडलं भणियमणेणं ति— 25 सामे मंडलवणे दसणा रेहंति संगया धवला । मित्त व्व बलाप (य) समा अहवा नवपाउसघर्णामि ॥ जं जं जंपइ कण्हो तं तं जुद्धं निसेधए देवो । पच्छा सुरेण भणियं जुज्झामो पों(बों)दजुज्झेण ॥ विजिओ म्हि अहं तुमए न नीयजुद्धेण इत्थ जुज्झामि । हरिणा भणिओ ताहे सब्भावं साहए तियसो ॥ “धण्णो सि तुमं केसव ! जं सग्गगएण तियसनाहेण । अणलियगुणेहिं थुव्वसि समत्थ (त्त) देवाण मज्झम्मि" ॥ तुद्वेण भणिओ सुरेण-'वरं वरेसु' । हरिणा भणियं - ' किं तुह दंसणाओ वि अण्णो वरो ?' । देवेण भणियं - ' तहा वि मम निव्वुइनिमित्तं किंचि पत्थेसु' । तओ निययकज्जमगणिऊण भणिओ देवो - 'लोगाणमसिवोवसमिं भेरिं देसु' त्ति । अपि च " किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि सन्तिष्ठता ? वृद्धौ (द्धे) येन विवर्धते व्रजति च क्षीणे क्षयं सागरः । अ(आ !) ज्ञातं परकार्यनिश्चितधियां कोऽपि स्वभावः सतां, स्वैरङ्गैरपि येन याति तनुतां दृष्ट्वा परं दुःखितम् ” ॥ D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy