SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ [२३७ निःस्पृहतायां सनत्कुमारकथा ] चक्कहरो वि य रज्जं विवागकडुयं ति जाणिउं ताहे। नरवइसहस्ससहिओ सामण्णे विहरिओ(उ) सिद्धो ॥ सुयदेविपसाएणं सुयाणुसारेण साहियं चरितं । संखेवेण महत्थं निसुणंतो लहइ सुहमउलं ।। ॥विण्हुकुमारक्खाणयं संमत्तं ॥ निच्छंति कह वि किरियं मुणिणो रोगाउरा वि थिरचि(स)त्ता । नाणाविहवाहिल्लो सणंकुमारु व्व मुणिसीहो ॥६९॥ [नेच्छन्ति कथमपि क्रियां मुनयो रोगातुरा अपि स्थिरसत्त्वाः । नानाविधव्याधिमान् सनत्कुमारवत् मुनिसिंहः ॥६९।।] कथमिदम् ? [९४. निःस्पृहतायां सनत्कुमारकथा ] जयगयउरम्मि जाओ जहा हितो जह य माणसं पत्तो । जह असियक्खो विजिओ खयरबहूओ य जह पत्तो ।। जह य सुनंदा दिट्ठा सणंकुमारेति रोविरी रण्णे। जह वज्जवेगखयरो पट्ठविओ अंतयघरम्मि ।। भाउमरणेण कुविया जहा य संझावली वि दिट्ठम्मि । मयणसरसल्लियंगी सणंकुमारेण उव्वूढा ।। जह य हिया जह पत्ता चंदसुया जह य अणुपयं चंदो । जह तीए सा दिण्णा पण्णत्ती जह य से जणओ ॥ असणीवेगो पत्तो जह जुज्झमासि तेण सह घोरं । सो वि य पुत्तवहेणं पट्ठविओ नरवइसुएण ॥ पिइभाइमरणतविया जह संझावली समोण्हविया । चंदेण जहा पत्ता वेयड्ढे माणसं पुण वि ॥ 20 D:\mala.pm512nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy