SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 २३६ ] [ सविवरणं धर्मोपदेशमालाप्रकरणम् तिहुयणसंखोभाओ कुवियं दट्ठूण मुणिवरं हरिणा । पविया से पासं गायणसुरसुंदरिसमूहा ॥ गायंति कण्णमूले ‘कोवोवसमो जिणेहिं पण्णत्तो । मा कोवानलदड्डा जीवा वच्चंतु नरयम्मि' ॥ 'जं अज्जिअं चरितं ' [ चं.प./ १५ ] गाहा । "कोहो य माणो य अणिग्गहीया माया य लोभा य पवट्ट (ड्ढ ) माणा । चत्तारि एते कसिणो कसाया सिंचंति मूलाई पुणब्भवस्स ॥ [ द.वै./८/४०] उवसमेण हणे कोवं माणं मद्दवया जिणे । मायं चऽज्जवभावेण लोभं संतुट्ठिए जिणे ॥ [ द.वै./८/३९] जो चंदणेण बाहुं आलिंपइ वासिणा वि तच्छेड़ । "" थुइ जो न य निंदइ महरिसिणो तत्थ समभावा' ॥ [ उव.मा. / ९२] "क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता " ॥ [ प्र.र./२६ ] एवं चिय सेसाओ वि किन्नरखयरिंददेवरमणीओ | नच्वंति य गायंति य कोवोवसमेहिं वयणेहिं ॥ संखोहियतेल्लोक्को पलउप्पाओ इमो त्ति कलिऊण । सव्वायइ(य)णे ससुरे लोया पूएंति सिवहेउं ॥ गुरुकोवमुक्कहुंकारपवणमग्गट्टिया महासेला । भयहिट्ठितियसमुक्का खलोवयारि (र) व्व विहडंति ॥ कयपूयासक्कारो जिणपडिमाणं चउव्विहो संघो । काओसग्गेण ठियओ संतिनिमित्तेण सव्वत्थ ॥ जलनिहिपुव्वमिहा पायं काऊण सो पुणो निमिओ । अवरसमुद्दं तं मियमत्तं धरणीए छोढूण | इय देव-खयर-नरव-रमहरिसि - गंधव्व-संघवयणेहिं । सुरसुंदरिमणहरगेयणट्टजिणसिद्धमंतेहिं ॥ उवसामिओ महप्पा पुणो वि घोरं तवं करेऊण | तं ठाणं संपत्तो जत्थ गया खीणकम्मंसा ॥ D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy