SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २१६] [सविवरणं धर्मोपदेशमालाप्रकरणम् अनिरूविऊण सम्मं जो कायव्वेसु वट्टए पुरिसो । सो उदयणो व्व बज्झइ कारिमहत्थिट्टियनरेहिं ॥६५॥ [अनिरूप्य सम्यग् यः कर्तव्येषु वर्तते पुरुषः ।। स उदयन इव बध्यते कारि(कृत्रि)महस्तिस्थितनरैः ॥६५॥] [९०. अनिरूपितकर्तव्ये उदयनकथा ] जहा वासवदत्ताए गंधव्वगहणनिमित्तं पज्जोएण अरण्णे हत्थिणो गेण्हितो किंचिल्लिगमयकरिमज्झट्ठियपुरिसेहिं उदयणो गहिओ । जहा य वासवदत्ताए सह घडणा जाय त्ति । सो तीए दिट्ठो वम्महो व्व, तेण वि रइ व्व सा दिट्ठा । अण्णोण्णजायहरिसं आवडियं ताण रइसोक्खं । जहा य जोगंधरायणेण पइण्णा कया "यदि तां चैव तां चैव तां चैवायतलोचनाम् ।। न हरामि नृपस्यार्थे नाहं योगन्धरायणः" ॥[ ] जहा य वासवदत्तं हरंतेण पढियं "एष प्रयाति सार्थः काञ्चनमाला वसन्तकश्चैव । भद्रवती घोषवती वासवदत्ता उदयनश्च" ॥ [ ] 15 एवं सव्वं सवित्थरं रिसिचरिया(ए) उवएसमालाविवरणे य भणियं ति । ॥ उदयनक्खाणयं समत्तं ॥ 20 परतित्थियमज्झगओ साहू नाऊण अप्पणो निंदं । परलिंगं चिय गिण्हइ बोडियमज्झट्ठियमुणि व्व ॥६६॥ [परतीर्थिकमध्यगतः साधुख़त्वाऽऽत्मनो निन्दाम् । परलिङ्गमेव गृह्णाति बोटिकमध्यस्थितमुनिवत् ॥६६॥] [९१. समयज्ञसाधुकथा] अत्थि सिरिलाडदेसचूडामणिभूयं अणेगदिव्वच्छेरयाणुगयं सउलि(णि )याविहारहिट्ठियसण्णिहियपाडिहेरमुणिसुव्वयतित्थयरपडिमा विभूसियं भरुयच्छं नाम महानयरं ति। १. ह. क. सं°। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy