SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ अयोग्ये ग्रामेयककथा] [२१५ मयमाणुसाणं भरेह' । तत्थ वि तह चेव हंतूण मोत्तूण सिक्खविओ, एरिसं दट्ठण इमं भण्णइ-'अच्चंतविओगो मे भवउ एयारिसेण' । पुणो पत्तो वारिज्जए लग्गवेलाए । भणियं च णेण-'अच्चंतविओगो मे भवउ' । तत्थ वि तह च्चिय मुक्को सिक्खविओ य–'एयं सासयं ति भवउ' त्ति भण्णइ । अण्णत्थ दिट्ठो निवलि(गडि)ओ ठक्कू(क)रो। भणियं च णेण–'सासयमेयं भवउ' । तत्थ वि अंबाडिऊण सिक्खविओ, 5 एरिसं दट्टण ‘एताओ लहुं मुच्चसु' त्ति वुच्चइ । अन्नत्थ दुन्नि जुवाणए प(पि)त्ति करेंते दट्ठण भणियमणेण–'एयाओ लहु विओज्जुहो' त्ति । एवं च अणेगाणि एवंविहाणि करेंति । ठिओ जरठक्कुरस्स ओलग्गओ । अण्णदियहम्मि भणिओ से जायाए–'वाहरसु भत्तारं, जहा उण्हो वि केयारिसो अंबक्खलओ, सीयलीहूओ पुण असुंदरयरो भविस्सइ । तओ परिसामज्झे महया सद्देण एवं चिय वाहरिओ. 10 लज्जायमाणो पत्तो गेहं ठक्कुरो । अंबाडिऊण सिक्खविओ-'एरिसे कज्जे जहाअवसरं सणियं कहिज्जइ' । अण्णदियहम्मि पलित्ते गेहे पट्टविओ ठक्कुरस्स वाहरणत्थं । जहाअवसरं कण्णमूले सिटुं जहा–'पलित्तं गेहं' । गओ तत्थ दिटुं दटुं । तत्थ वि अंबाडिऊण भणिओ-'धूमं गेहाओ नीहरंतं दट्ठण तओ सयमेव तत्थ छारो धूली उदगाइयं च खिप्पई' । अण्णदियहम्मि अप्पाणयं धूवंतस्स निग्गओ धूमो, तओ से 15 उवरि पक्खित्तो सह नीरेणं ति । ता जो एयारिसो अन्नो वि, न सो घेत्तव्वो ति। ॥गामेल्लयक्खाणयं समत्तं ॥ कयपावो वि मणूसो मरणे संपत्तजिणनमोक्कारो। खविऊण पावकम्मं होइ सुरो मिंठपुरिसो व्व ॥६४॥ [कृतपापोऽपि मनुष्यो मरणे सम्प्राप्तजिननमस्कारः ।। क्षपयित्वा पापकर्म भवति सुरो मेण्ठपुरुषवत् ॥६४||] कथानकं प्रागुक्तम् ।। १. ह. क. सं। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy