SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 5 १८० ] 10 [ सविवरणं धर्मोपदेशमालाप्रकरणम् [ ६३. क्षेत्रादिसेवने सङ्गमाचार्यकथा ] जहा दुक्काले जंघाबलपरिखीणा गच्छम्मि एगए नवविभागीकाऊण कोल्लइरखेत्तं जया ठिया सूरिणो । जहा य पुढोवसहीए दत्तो, देवयाए पडिबोहिओ, तहोव - समालाविवरणाओ सवित्थरं नायव्वं । ॥ संगमायरियक्खाणयं समत्तं ॥ ... छलसंगहियं दव्वं न ठाइ गेहम्मि थेवकालं पि । आहरिवंचएणं दिट्टंतो एत्थ वणिणं ॥ ४६ ॥ [छलसंगृहीतं द्रव्यं न तिष्ठति गृहे स्तोककालमपि । आभीरिवञ्चकेन दृष्टान्तोऽत्र वणिजा ॥ ४६॥] [ ६४. छलद्रव्ये वञ्चकवणिक्कथा ] वसंतपुरे जियारी राया । अच्चंतनिंदाणुगओ हरिनंदी वणियओ । नायणी से भारिया । लच्छी तेसिंधूया, दिन्ना य कुसुमपुरनिवासिणो वणियसुयस्स । अण्णा विवणीए चिट्ठतस्स हरिनंदिणो आगया आहीरी । कप्पासनिमित्तं च समप्पिया दोन्नि रूगा । दिण्णासु दोसु तुलासु मुद्धत्तणओ बद्धो पोट्टलओ । हरिनंदिणा चिंतियं15 ‘सुंदरं जायं, जमिक्करूवयकप्पासेणं तुट्ठा | अपुव्वलाभो य एस रूवओ, ता घयपुणे काराविऊण भुंजामो । ततो पट्ठवियाणि खीर - घयाईणि । निप्फण्णेसु य घणपुन्नेसु कय(इ)वयपुरिससहिओ पत्तो जामाऊ । आमंतिओ सासू भोयणनिमित्तं । तेण भणियं–'तुरिएण गंतव्वं, ता जं पुव्वरद्धमत्थि, तं चिय भोत्तूण गच्छामो' । तओ भोत्तूण सव्वे घयपुण्णे सेसं च भोयणं गओ सो । हरिनंदी वि आगओ । अच्चंतखुहाए 20 परद्धो घयपुण्णाहिलासी अणेगडिंभाणुगओ पत्तो गेहं । निसण्णो आसणे, समुवणीयं भोयणं । परिविट्ठो कोद्दवो घणो, सह वल्लतेल्लेहिं । घयपुण्णे भुंजिस्सामो त्ति दिण्णो डिंभा । भुत्ते यतम्मि घयपुण्णे आगच्छंते पलोयंतस्स समुट्ठिया भारिया नीरं घेत्तूण | भणियं च णाए - आयमसु । 'अव्वो ! थेववेलाए घयपुण्णे दाहि' त्ति धमधमं तो उट्ठिऊण तत्तो निविट्ठो अण्णत्थ । तओ भणियं नाइणीए - 'विवणीए वच्चसु' । तेण १. ह. क. ज. सं° । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy