SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ भाववन्दने दर्दुरदेवकथा] [१७९ कोहलपूरिएहिं भणियं लोगेहि-'किं तए तत्थ दिट्ठमणुभूयं वा ?' । भणिउं पयत्तो त्ति । अवि य दिटुं सुयमणुभूयं जं चित्तं पंचसेलए दीवि । किं ताओ पेच्छेज्जा हा हासे ! हा पहासे ! त्ति ।। 'अव्वो ! खुड्डओ वाणमंतरीहिं वेलविओ, मा वराओ संसारं भमउ' त्ति भावेंतेण 5 सम्मत्तमूलो कहिओ साहुसावयधम्मो नाइलेण, न ठिओ चित्ते । तओ वारिज्जंतो वि कयनेयाणो इंगिणिमरणेण मओ उप्पण्णो पंचसेलाहिवई वाणमंतरो । नाइलो वि इमेणं चिय मित्तचिट्ठिएणं निविण्णकामभोगो काऊणाकलंकं सामण्णं महिड्डिओ वेमाणिओ जाओ । सवित्थरं पुण इमं दुमुणिचरियाओ नायव्वं । उवणओ सबुद्धीए कायव्वो । 10 तित्थयरवंदणत्थं चलिओ भावेण पावए सग्गं । जह दगुरदेवेणं पत्तं वेमाणियसुरत्तं ॥४४॥ [तीर्थकरवन्दनार्थं चलितो भावेन प्राप्नोति स्वर्गम् । यथा दर्दुरदेवेन प्राप्तं वैमानिकसुरत्वम् ॥४४॥] [६२. भाववन्दने दर्दुरदेवकथा] जहा सेडुवओ रायगिहे पओलीदुवारे तण्हाहिहओ मरिऊणं वावीए दर्दु( दु)रो 15 जाओ । तित्थयरसमोसरणं च रमणीयणाओ सोऊण भगवओ सभावसारं वंदणत्थं पयट्टो । सेणियतुरयखुरेण वावाइओ संतो जहा वेमाणिसुरो जाओ, तहोवएसमालाविवरणाओ सवित्थरं नायव्वम् । उवणओ कायव्वो । ॥ दर्दु( हु )रदेवक्खाणयं समत्तं ॥ 20 देहाणुरूववीरियं खेत्ताइसु भावओ निसेवेज्जा । जंघाबलपरिहीणा निदरिसणं संगमायरिया ॥४५॥ [देहानुरूपवीर्यं क्षेत्रादिषु भावतो निसेवेत । जङ्घाबलपरिक्षीणा निदर्शनं सङ्गमाचार्याः ॥४५॥] १. ज. उ । २. ह. क. ज. सं° । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy