SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ कर्तव्यकरणे वणिक्जायाकथा ] [९९ महावेमाणिओ तियसवरो । पउत्ता अवहिया मुणियपुव्वभववुत्तंतो किंकरसुरदावियणिव्वत्तियतियसकायव्वो देव्वे मणोरमे पंचविहे भोगे भुंजिउमाढत्तो । पडिनियत्तंतेण तह वि(चि)य देवाओ ताओ पुणो वि जिणदत्तेण देवत्थियाओ रोवंतीओ । तेण भणियं'कीस रोवह ? न मए से कागमंसं दिन्नं' । ताहि भणियं–'अहिगवयगहणाओ उववन्नो सो वेमाणिएसु' त्ति । सुयदेविपसाएणं सुयाणुसारेण वंकचूलिस्स । सिट्ठा व(वि)सिट्ठचि(वि)त्ता णिमु(सु)णंतो लहइ सिवसोक्खं । ॥वंकचूलकहाणयं समत्तं ॥ 40 15 मार्गस्थोऽपि प्रत्यहं यत् कर्त्तव्यं तदकुर्खन्नभिलषितार्थं न प्राप्नोति, इत्याह उज्झियनियकायव्वो सोक्खत्थी तं सुहं न पावेइ । पासायरक्खियाए निदरिसणं वणियजायाए ॥२०॥ [उज्झितनिजकर्तव्यः सुखार्थी तत् सुखं न प्राप्नोति । प्रासादरक्षिकाया निदर्शनं वणिक्जायायाः ॥२०॥] कथमिदम् ? [२१. कर्तव्यकरणे वणिक्जायाकथा] वसन्तपुरनिवासिणा सत्थवाहेण सत्तभूमियाविभूसियं पासायं कारिऊण भणिया जाया-'एस अखंडफुडिओ जत्तेण पालेयव्वो' । गओ दिसाजत्ताए । तीए अणुदिणं ण्हाणविलेवणालंकारमंडणभोयणतंबोलायरिसपलोयणपेच्छणयदंसणाइवावडाए असारवेज्जंतो कालंतरेण निवडिओ पासाओ । विहडिओ सयणपरियणो । पणट्ठो घरसारो । सव्वहा पण?संपया जाया करुणामंदिरं । कालंतरेण य पत्तो सत्थवाहो । दिटुं 20 मसाणसरिसं गेहं । पुच्छिया महिलाठिया तुण्हिक्का । साहिय परी(रि)यरेण जहा'एयाए सुहाभिलासिणीए हारियं सव्वं' । तओ तं उज्झिऊण वीवाहिया अन्ना इब्भधूया । तह च्चिय अन्नं पासायं काऊण भणिया एसा-'पयत्तेण पालेयव्वो' । १. ज. उ। २. ह. ज. क. संम° । ३. ह. का। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy