SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ९८] [सविवरणं धर्मोपदेशमालाप्रकरणम् मुणिणो पडिलाभिंतस्स, सिद्धंतवयणाणि निसामेंतस्स, जणणिजणयबंधुगुरुणो सम्माणितस्स, संसारासारत्तणं भावेंतस्स, सिरिसमणसंघं पूइंतस्स, दीणाणाहकिमि(व)णाइणो समुद्धरेतस्स, सव्वहा, किं बहुणा ? पवयणुन्नयं(इं) करेंतस्स, बहु(बुह)जणपसंसणिज्जं धम्मत्थकामसणाहं जीयलोयसुहमणुहवंतस्स समइक्कंतो अणेगो कालो । अन्नया विगारधवलाएसेण गओ कामरूववासिणो उपरि जत्ताए । पत्तो तमुद्देसं । जायमाओहणं । विजिओ कामरूवगराया । वंकचूली वि जाओ दढप्पहारो। कया वणचिगिच्छा । पत्ता णिययधामं । आणंदिओ विगारधवलो । मेच्छारूढि त्ति वियसिया से वणा, पारद्धं वेज्जेहि कम्मं, न जाओ विसेसो । कमेण य अट्ठिचम्मावि(व)सेसो जाओ । राइणा वि पुच्छिया विज्जा । 'देव ! पउत्ता सव्वे 10 ओसहगणा, किं करेमो? णवरं काकमंसमेकं चेटुइ' भणिओ वेज्जेहिं । तेण भणियं 'अलमेतेणं' । राइणा भणियं–'काऊणोसहं पायच्छेत्तं करेज्जसु' । तेण भणियं'वरम[क]यं ति । 'कयाइ परममेत्तस्स जिणदत्तस्स वयणाओ पडिवज्जइ' भाविऊण गामंतराओ सद्दाविओ जिणदत्तो । पहे आयच्छंतेण निसामिओ कलुणसद्दो । 'अव्वो ! किमेयं' ? संजायसंकेण उज्जाणत्थमाहविलयागहणे सव्वालंकारभूसियं देठं देवेत्थि15 गाजुयलयं भूमीए उवरि वस॒तं । ततो लिंगेहितो जाणिऊण देवयाओ, भणियमणेण 'कीस रोवह' ? । ताहि भणियं-'वाणमंतरमणीओ वयं, चुओ अम्हाण नाहो । एसो य कंठगयपाणो कागमंसं अखायंतो अम्हाण सामी हवइ । तुह वयणाओ य जइ कह वि खायइ, ततो भु(भ)ग्गगुरुवयणो संसारमणुवट्टइ । ता इमिणा कारणेण रोयामो' । तेण भणियं-'महाणुभावो न खोद्दजणसमो, जो गुरुवयणं ण पडिकूलेइ । ण य अहं पि से 20 अणिहियं वयविरुद्धं भणामि' । पत्तो जिणदत्तो, देट्ठो वंकचूलिणा। जाया परमतुट्ठी । रायोवरोहओ भणियमणेण–'कीस वेज्जाण वयणं ण करेसि' ? । तेण भणियं'महाणुभावो तुमं गुरू अ, ता एयम्मि वइयरे णाहं तए किंचि वत्तव्वो' । जिणदत्तेण भणिया नरेंदाइणो–'महाणुभावो एसो न वयं लोवेइ । ता कीरउ से परलोयहियं' । 'एवं' ति पडिवन्ने राइणा कया से धम्मकहा । गहियाणि सविसेसाणि अणुव्वयाणि । 25 काराविया सव्वजिणाययणेसु महामहिमा । पूइओ सिरिसमणसंघो । ततो काऊण अणसणं पवट्टमाणसुहपरिणामो पंचनमोक्कारपरो मरिऊणोववन्नो सहस्सारे कप्पे १. ज. उ। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy