SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ९६] [ सविवरणं धर्मोपदेशमालाप्रकरणम् अवि य- "जं मज्जसंधणाओ गुरुपावाओ समज्जियं तेण । दव्वं तं पावफलं को गेण्हइ पाव(ण)सरिसो वि?" ॥ ता किं मयणपडागाए गणियाए गेहं पविसामि ? । एवं पि न सुंदरं ति । अवि य- "अमुणियपरमत्थाणं जा देहं देइ पाणसरिसाणं । चाडुसएहिं समाणं अलाहि ताए वि मुसियाए" ॥ ता किं नरेंदसेवयाण गेहे पविस्सामि ? । एयं पि न सुंदरं ति । "गु(तु)द्वेण कह वि दिन्नं दव्वं एयाण राइणा होइ । ता एएहिं पि अलं मुसामि नरनाहभंडारं" । ततो दिन्नं धवलहरे खत्तं । पविट्ठो तत्थ । तुरयपालक्खोज्जमणुसरंतीए य दट्टण 10 चिंतियं महादेवीए–'को एसो वम्महाणुकारी' ? । तत्तो भणिअमणाए–'को सि तुम' ? । तेण भणियं-'जो एयाए वाराए परि(र)गिहेसु पविसई' । मुणियपरमत्थाए भणियमणाए–'होसु जीवियनाहो, जेण करेमि अदरेदं' । तेण भणियं-'का तुमं' ? । तीए भणिअं–'पुहइवइणो महादेवी' । तेण भणियं–'जइ एवं ता वंदणिज्जा तुमं समत्थ गुणाणुगयाणं पि विसेसओ अम्हारिसाणं । ता विरमसु एयाओ इहपरलोगदुहावहाओ 15 निम्ममलकुलकलंकभूयाओ महापावकम्मनिबंधणाओ दोव्ववसियाओ, ण खलु जयकेसरिणं मोत्तूण जंबुयमणुसरइ सीहिणि त्ति' । सरोसं च भणियमणाए–'हयास ! किमेयाए तुह चिंताए ?, मा सयंवरमागयं लच्छिमवमन्नसु' । तेण भणियं-'अंब ! न होसि तुमं लच्छी, आवया तुमं, जा एवं पलवसि' । तीए भणियं "दट्ठणं पि अजोग्गो नरवइमहिलं कहिं वि(हं चि) जइ लहसि । 20 तं उवभुंजसु बालय ! को दिटुं मुंचए अमयं ?" ॥ तेण भणियं-"अंब ! ण एरिसममयं तालउडविसं इमं न संदेहो । ता को जीवियकामो एवं मणसा वि चिंतेइ ?" ॥ "रमिहिसि न मं अयाणुय ! पवणुब्भवनट्ठणेहसंबंधो । जाइस्सइ सग्गं नग्गखवणओ नूण विगोत्ते" ॥ १. ज. उ। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy