SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 10 सत्पुरुषसङ्गे वङ्कचूलिकथा] [९५ मुहं। लज्जमाणो पवेट्ठो अद्धरत्तम्मि नियवासहरे । दिट्ठा दीवुज्जोएण पुरिसेण सह पसुत्ता भारिया । समुप्पन्नमहाकोवानलेण आयड्डियं रिउकरिकुंभमुसुमूरणपच्चलं करालकरवालं ताण दोन्ह वि वावायणत्थं । ततो सुमरियवयविसेसो सत्त पयाणि खेवकालचेट्ठिउमाढत्तो । इत्थंतरम्मि पीडिज्जंतबाहुलयाए पलत्तं से भयणीए–'हले ! मा मे बाहं पीडेसि' ? 'अव्वो ! मम भगिणीए एस सद्दो' त्ति संजायसंकेण उट्ठविय 5 पुच्छिया सा तेण । 'को एस वोत्तंतो' ? तीए भणियं–'तुह नीहरियमेत्तस्स गामंतराउ अहमागया । तक्खणं च समुवट्ठियं तुह जायासमीवे पेच्छणयं । भणियं च णाए'वंकचूलिणा विणा ण पेच्छामो' । मए भणियं-'अहं वंकचूलिणेवत्थं काऊण ते दुइयाए पेच्छिस्सामो' । ततो समाढत्तं पेच्छणयं । दट्टण णिद्दाभिभूयाओ तह वि य पसुत्ताओ दोन्नि वि । वंकचूलिणा भणियं "महानुभाव सम्पर्कः कस्य नोन्नतिकारकः ?। पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम्" ॥[ ] इत्यादि । अन्नया पत्तो विगारधवलमहाणरेंदाहिट्ठियं सिरिपुरं । भमंतेण य नियरूवाणुरूवलोगा मुणियाणि नाणाविहरेत्थापूरियाणि अणेगाणि मंदिराणि । चिन्तियं तेण-'कि देवदत्तवणिणो गेहाओ अवहरामि दव्वं ? अहवा न जोत्तमिणं । जेण महाकिलेसेण 15 तमज्जियं ति । अवि य- "करिसघये लूहणाओ जं तेण समज्जियं धणं वणिणा । तं जइ गिण्हामि अहं ता नूण विवज्जि(ज्ज)ए वणिओ" ॥ ता पइसामि देवसम्मदियाइणो गेहं ? । एयं पि न जोत्तं । अवि य- “परदव्ववित्तिणो भिक्खुणो व्व जइ बंभणस्स गेहाओ । गेण्हामि कह वि दव्वं ता नूण न होइ एसो वि" । ता किं पविसामि विस्सनंदिणो सोन्नारस्स गेहे ? एयं पि न सुंदरं ति । अवि य- "जो वंचिऊण दिढेि न(ल)वमेत्तं हरइ कह वि वे(णि)क्खस्स । तमहं सुवन्नचोरं मुसमाणो नूण लज्जं(ज्जे)मि" || ता किं पविसामि मय(इ)रापालयकल्लवालस्स गेहे ? एयं न जोत्तं ति। 25 20 १. ह. क. ज. °ट्टिधरिओ । २. ह. क. उ। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy