________________
चतुर्थं परिशिष्टम् ]
[४५ येनात्रैव वियच्चुम्बिवीचिवाचालकूलभूः । कासार: कारयाञ्चक्रे, क्षीरनीरधिबान्धवः ॥६९।। मन्येऽस्मिन्नमृताम्बुदेन ववृषे पीयूषवषैर्मुहुः, केनाप्येतदवश्यमम्बरसरित्पङ्केरुहै: पूरितम् । व्यक्तं ब्रह्मसुतामरालकुलजैः कीर्णं मरालैरिदं, तेनैतस्य न वस्तुपालसरसः स्तोतुं गुणानीश्महे ॥७०॥ वलभ्यां पुण्यलभ्यश्रीः, प्रसादो वृषभप्रभोः । येनोद्दधे मुदा मल्लदेवस्य सुकृतश्रिये ॥७१।। ललितादेव्याः पत्न्याः, सुकृताय जिनेन्द्रभवनभासि तटम् । तत्र नवकमलललितं, ललितसर: कारितं येन ॥७२।। शत्रुञ्जयनगोत्सङ्गे, श्रीयुगादिजिनेशितुः । कार्तस्वरमयं रम्यं, पृष्ठपट्टमतिष्ठिपत् ॥७३।। तस्यैवाऽऽद्यविभोश्चैत्यप्रवेशे येन वामतः । सुव्रतस्वामिनं न्यस्य, भृगुकच्छविभूषणम् ॥७४।। वीरं दक्षिणतः सत्यपुराधीशं निवेश्य च । तदन्ते भारती देवी, विश्वाराध्या न्यधीयत ॥७५॥ युग्मम् ॥ तत्रैवाकारयद् धाम्नि, काञ्चनान् मण्डपत्रये । पौत्रप्रतापसिंहस्य, श्रेयसे कलशानसौ ॥७६।। स्तोतुं नाभिनरेन्द्रनन्दनगुणान् गोत्रं च कीर्ति समं, व्याहारां सचिवारविन्दतरणेरेतस्य दानाम्बुधेः । यत्रोवास विकस्वरोभयमुखी प्रीत्यैव देवीन्दिरा, तद् येनास्य विभोरकार्यत पुरो दृक्पारणं तोरणम् ॥७७।। अत्रैव शैले रचयाञ्चकार, मनोज्ञमाखण्डलमण्डपं यः । प्रयान्ति वैलक्ष्यमवेक्ष्य यस्य, लक्ष्मी सहस्राक्षदृशोऽप्यवश्यम् ॥७८।। तत्र रैवतकाधीशः, प्रभुश्च स्तम्भनेश्वरः । वस्तुपाले विधृत्येव, प्रीतिमागत्य तस्थतुः ॥७९॥
25
D:\sukarti.pm5\3rd proof