SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १०८] [श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः महातीर्थे स्वयंकारितश्रीलूणसीहवसहिकाख्यश्रीनेमिनाथदेवचैत्ये जगत्यां महं० श्रीतेजःपालेन(*)मातुलसुत भाभा राजपालभणितेन स्वमातुलस्य महं० श्रीपूनपालस्य तथा भार्या महं० श्रीपूनदेव्याश्च श्रेयोऽर्थं अस्यां देवकुलिकायां श्रीचंद्राननदेवप्रतिमा कारिता ॥ (१०३) द० ॥ श्रीनृपविक्रमसंवत् १२९३ चैत्र वदि ७ अोह श्रीअर्बुदाचलमहातीर्थे प्राग्वाटज्ञातीय ठ० श्रीचंडप ठ० श्रीचंडप्रसाद महं० श्रीसोमान्वये ठ० श्रीआसराजसुत(*) महं० श्रीमालदेव महं० श्रीवस्तुपालयोनुज महं० श्रीतेजःपालेन स्वभगिन्याः पद्मलायाः श्रेयोऽर्थं श्रीवारिसेणदेवालंकृता देवकुलिकेयं कारिता ॥ (११०) संवत् १२९७ वर्षे वैशाख वदि १४ गुरौ प्राग्वाटज्ञातीय चंडप चंडप्रसाद महं० श्री....................................सा सुतायाः ठकुराज्ञीसंतोषाकुक्षिसंभूताया महं० श्रीतेजःपालद्वितीयभार्या महं० श्रीसुहडादेव्याः श्रेयोऽर्थं एतत् त्रिगदेवकुलिकाखत्तकं श्रीशांतिनाथबिंबं च कारितं ॥ छ । 10 संवत् १२९७ वर्षे वैशाख सुदि १४ गुरौ प्राग्वाटज्ञातीय चंडप चंडप्रसाद महं० श्रीसोमान्वये महं० श्रीआसराजसुत महं० श्रीतेजःपालेन श्रीमत्पत्तनवास्तव्यमोढज्ञातीय ठ० झाल्हण सुत ठ० आसासुताया ठकुराज्ञीसंतोषाकुक्षिसंभूताया महं० श्रीतेजःपालद्वितीयभार्या महं० श्रीसुहडादेव्याः श्रेयो............ ........... __(१३१) (प्रथमहस्ती) [महं० श्रीचंडप ।] (द्वितीहस्ती) [महं० श्रीचंडप्रसाद ।] (तृतीयहस्ती) महं० श्रीसोम । (चतुर्थहस्ती) महं० श्रीआसराज । (पंचमहस्ती) [महं० श्रीलूणिग ।] (षष्ठहस्ती) [महं० श्रीमल्लदेव ।] 25 D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy