SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ नवमं परिशिष्टम् ] [१०७ राजभार्याश्रीकुमारदेव्योः सुत महं० श्रीमालदेवसंघपतिश्रीवस्तुपालयोरनुज महं० श्रीतेजःपालेन स्वभगिन्या[:] साउदेव्या[वी] श्रेयोऽर्थं विहरमानतीर्थंकरश्रीबाहुजिनालंकृता देवकुलिकेयं कारिता ॥ छ । । 1n स्वस्ति श्रीविक्रमनृपात् सं० १२९३ वर्षे चैत्र वदि ८ शुक्रे अद्येह श्रीअर्बुदा- 5 चलतीर्थे स्वयंकारितश्रीलूणसीहवसहिकाख्यश्रीनेमिनाथदेवचैत्ये जगत्यां श्रीप्राग्वाटज्ञातीय ठ० श्रीचंडप ठ० श्रीचंडप्रसाद महं० श्रीसोमान्वये ठ० श्रीआसराजभार्याश्रीकुमारदेव्योः सुत महं० श्रीमालदेवसंघपतिश्रीवस्तुपालयोरनुज महं० श्रीतेज:पालेन स्वभगिन्या बाईधणदेवीश्रेयसे विहरमानतीर्थंकरश्री[सु]बाहुबिंबालंकृता देवकुलिकेयं कारिता ॥ छ । (९८) ॥ द० ॥ स्वस्ति श्रीविक्रमनृपात् सं० १२९३ वर्षे चैत्र वदि ८ शुक्रे अद्येह श्रीअर्बुदाचलमहातीर्थे स्वयंकारितश्रीलूणसीहवसहिकाख्यश्रीनेमिनाथदेव(*)चैत्ये जगत्यां श्रीप्राग्वाटज्ञातीय ठ० श्रीचंडप ठ० श्रीचंडप्रसाद महं० श्रीसोमान्वये ठ० श्रीआसराज ठ० श्रीकुमारदेव्याः सुत महं० श्रीमालदेवसंघप(*)ति महं० 15 श्रीवस्तुपालयोरनुज महं० श्रीतेजःपालेन स्वभगिन्याबाईसोहगायाः श्रेयोऽर्थं शाश्वतजिनऋषभदेवालंकृता देवकुलिका कारि[ता] ॥ (९९) ॥ ० ॥ स्वस्ति श्रीविक्रमस(सं)वत् १२९३ वर्षे चैत्र वदि ८ शुक्रे अद्येह श्रीअर्बुदाचलमहातीर्थे स्वयंकारितश्रीलूणसीहवसहिकायां श्रीनेमिनाथदेवचैत्ये 20 जगत्यां (*) ॥ श्रीप्राग्वाटज्ञावी(ती)य ठ० श्रीचंडप ठ० श्रीचंडप्रसाद महं० श्रीसोमान्वये ठ० श्रीआसराज ठ० श्रीकुमारदेव्याः सुत महं० श्रीमालदेव महं० श्रीवस्तुपालयोरनुज महं० (*) श्रीतेजःपालेन स्वभगिन्याबाईवयजुकायाः श्रेयोऽर्थं श्रीवर्धमानाभिधशाश्वतजिनप्रतिमालंकृता देवकुलिकेयं कारिता शुभं भवतु ॥ मंगलं महाश्रीः ॥ (१०२) द० ॥ श्रीनृपविक्रमसंवत् १२९३ वर्षे चैत्र वदि ७ अद्येह श्रीअर्बुदाचल 25 D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy