SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सग पचेति शेषः 'पाणिग्रहास्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥ पाष्णिग्राहासारः, आक्रान्दसारश्चेत्यर्थः । अत्र चत्वार इति शेषः । एवं नव भवन्ति । विजिगीषुर्दशमः । 'अरेशच विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे । मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः ॥ इति मध्यमोदासीनाभ्यां सह द्वादश वेदितव्याः । पूर्णोपमा ॥ ८१ ॥ अन्वयः - जिगीषुः एकः द्वादशसु अपि राजसु आदित्येषु दिनकृत् इव ईहाम् अत्यजन् उदेतुं कल्पते ॥ ८१ ॥ हिन्दी अनुवाद - जिस प्रकार द्वादश ( बारह ) सूर्यों में दिन करने वाला ही सूर्य उदय को प्राप्त होता है, उसी प्रकार जो राजा प्रभुशक्ति के मूल आधार 'सा' शक्ति को नहीं छोड़ता और निरन्तर प्रयत्नशील रहता है, वही अभ्युदय को प्राप्त होता है, प्रस्तुत श्लोक में पूर्णोपमालङ्कार है ।। ८१ ।। ११९ विशेष – “धाता मित्रोऽय्र्यमा रुद्रोवरुणः सूर्य एव च । मृगो विवस्वान् पूषा च सविता दशमः स्मृतः, एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ॥ " जैसे धाता, मित्र, अर्यमा, रुद्र, वरूण, सूर्य, मृग, विवस्वान्, पूषा और सविता इन बारह सूर्यों में, उत्साह-शक्ति से सम्पन्न दिनकृत् ( दिन को बनाने वाला ) सूर्य ही उदित होता है, और शेष ग्यारह सूर्य केवल संख्या- पूरक होते हैं, वैसे ही द्वादश राजाओं में ( राजमण्डल में ) उत्साह सम्पन्न एक ही राजा उन्नति करने के लिए समर्थ होता है, शेष ग्यारह राजा नहीं । अतः उत्साह सम्पन्न होना आवश्यक है । अरिमिंत्रम रेमिंत्र मित्रमित्रमतः परम् । तथाऽरिमित्रमित्रं च विजिगीषोः पुरः स्थिताः ॥ पाणिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु मण्डलम् ॥ अरेस्तु विजिगीषोस्तु मध्यमो अनुग्रहे संहतयोः समर्थो मण्डलवे हि चैतेषामुदासीनो अनुग्रहे संहतानां व्यस्तानां भूम्यनन्तरः । व्यस्तयोर्वधे ॥ बलाधिकः । च वधे प्रभुः ॥ - ( कामन्दकीय नीतिसार ८।१६ - १९ )
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy