SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ शिशुपालवधम् इति न्यायादारुण्यादिवत्प्रत्येकं प्रधानान्वथिनां मिथः सम्बन्धायोगादित्यल शाखाचङक्रमणेन । पुरा किल रावणः काम्ये कर्मणि पशुपतिप्रीणनाय नव शिरांस्यग्नो हुत्वा दशमारम्भे सन्तुष्टात्तस्मात्रैलोक्याधिपत्यं ववे इति पौराणिकी कथात्रानुसन्धेया ॥ ४६॥ ___ अन्वयः-भुवनत्रयस्य प्रभुः बभूपुः अतिरागात् दशमं शिरः चिकर्तिपुः इष्टसाहसः यः इच्छासदृशं पिनाकिनः प्रसादं विघ्नम् इव अतर्कयत् ॥ ४९ ।। हिन्दी अनुवाद-त्रैलोक्य का स्वामी होने की इच्छा करनेवाले, ( भगवान् शंकर के प्रति ) अत्यधिक भक्ति होने के कारण अपने दसवें मस्तक को काटने का इच्छुक तथा साहस-प्रिय जिसने ( रावण ने ) शंकर के भभीष्ट वरदान को विघ्न की तरह समझा ॥ ४९ ।। प्रसन--प्रस्तुत श्लोक में कविमाघ रावण द्वारा कैलासपर्वत के उठाने की घटना का वर्णन करते हैं। समुत्क्षिपन् यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ॥ प्रसत्तुषाराद्रिसुताससम्भ्रमस्वयङ्ग्रहालेपसुखेन निष्क्रयम् ॥ ५० ॥ अथ कैलासोत्क्षेपणवृत्तान्तमाह__ समुत्क्षिपन्निति ॥ यो रावणः पृथिवीभृतां पर्वतानां वरं श्रेष्ठं कलासं समु. क्षिपन् । दादिति शेषः । शूलिनो वरप्रदानस्य पूर्वोक्तस्य । असन्त्याः शं नचलनेन विभ्यत्यास्तुपाराद्विसुतायाः पार्वत्याः ससम्भ्रमो यः स्वयङग्रहः प्रियप्रार्थनां विना कण्ठग्रहणम् । 'सुप्सुपा-' इति समासः। तेन आश्लेपः सम्मेलनं तेन यत्सुखं तेन । लोक्याधिपत्यसुखादुत्कृष्टेनेति भावः। निष्क्रय प्रत्युपकारनिर्गतिं चकार । 'निष्क्रयो बद्धियोगे स्यात्सामर्थ्य निर्गतावपि' इति वैजयन्ती। यद्वा निष्क्रयं चकार क्रयेण व्यवहारेण याच्यादोपदैन्यं ममार्जेत्यर्थः। अत्र सुखवरदानयोविनिमयात्परिवृत्तिरलङ्कारः ॥५॥ अन्वयः--यः पृथ्वीभृतां वरं समुरिक्षपन् शूलिनः वरप्रदानस्य सत्तुपारादिसुताससम्भ्रमस्वयं ग्रहाश्लेपसुखेन निष्कयं चकार ॥ ५० ॥ हिन्दी अनुवाद-जिस ( रावग) ने पर्वतों में श्रेष्ठ (कैलास) को उपर उठाते हुए, शङ्कर के द्वारा दिये गये वरदान का, (पर्वत के हिलने डुलने से ) डरतो हई पार्वती के, घबराहट के साथ स्वयं किये हुए आलिङ्गनजन्य सुख के द्वारा (मानो) बदला चुका दिया ॥ ५० ॥ (रावण द्वारा कैलास पर्वत के ऊपर उठाए जाने पर उसके कंपन से भयभीत होकर पार्वती ने शंकर भगवान् का स्वयमेव ही आलिङ्गन कर लिया, शिवजी को
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy