SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । ४५ सितकातराच्या = तदधिष्ठानाधीरनयनया, धेन्वा = नन्दिन्या, निरीक्ष्यमाणः दृश्य. मानः, 'अत एवं' इति शेषः । सुतरां नितराम, दयालुः कारुणिकः सन्निति शेषः । ___ समा०-देवस्यानुचरो देवानुचरस्तस्य देवानुचरस्य । मनुष्याणां मनुष्येषु वा देवो मनुष्यदेवः। तेनाध्यासितं तदध्यासितं तदध्यासितेन कातेर तदध्यासितका. तरे, तदध्यासितकातरे अक्षिणी यस्याः सा तदध्यासितकातराक्षी तया तथोक्तया । निरीच्यत इति निरीक्ष्यमाणः । को-'देवंहृषीके देवस्तु नृपतौ तोयदे सुरे।' इत्यनेका० । 'अधोरे कातर' इत्यमरः। ता०-सिंहाक्रान्तयाऽधीरलोचनया नन्दिन्याऽऽलोक्यमानो राजा सिंहं प्रति पुनरप्युवाच । ___ इन्दुः-शंकर भगवान् के नौकर (सिंह) की वाणी सुनकर मनुष्यों के राजा (वे दिलीप) फिर भी (उससे) बोले, जो कि-उस सिंह के द्वारा आक्रान्त होने से आकुल नेत्रों वाली नन्दिनी से देखे जाते हुए अत एव अत्यन्त दयालु हो रहे थे॥५२॥ किमुवाचेत्याह क्षतात्किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः। राज्येन किं तद्विपरीतवृत्तेः प्राणैरूपक्रोशमलीमसैर्वा ।। ५३ ।। सजी०-क्षतादिति । 'क्षणु हिंसायाम्' इति धातोः सम्पदादित्वारिकप । 'गमादीनाम्' इति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं सिद्धम् । इताद् नाशत् त्रायत इति क्षत्रः। सुपीति योगविभागात्कः। तामेतां व्युत्पत्ति कबिरर्थतोऽनुक्रामति-क्षतादित्यादिना । उदग्र उन्नतः । क्षत्रस्य क्षत्रवर्णस्य शब्दो वाचकः क्षत्रशब्द इत्यर्थः । क्षतास्त्रायत इति व्युत्पत्त्या भुवनेषु रूढः किल प्रसिद्धः खलु । नाश्वकर्णादिवत्केवलरूढः किन्तु पंकजादिवद्योगरूढ इत्यर्थः । ततः किमित्यत आह-तस्य क्षत्रशब्दस्य विपरीतवृत्तेविरुद्धव्यापारस्य क्षतस्त्राणमकुर्वतः पुंसो राज्येन किम् । उपक्रोशमलीमसैनिन्दासलिनैः । 'उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गहंगे' इत्यमरः । 'ज्योत्स्नातमिस्त्रा०' इत्यादिना मलीमसशब्दो निपातितः। 'मलीमसंतु मलिनं कच्चरं मलदूषितम्' इत्यमरः। तेः प्राणैर्वा किम् । निन्दितस्य सवं व्यर्थमित्यर्थः । एतेन 'एकातपत्रम्' (२०४७) इत्यादिना श्लोकशयेनोवतं प्रयुक्तमिति वेदितव्यम् । __म०-उदग्रः, शस्त्रस्य, शब्दः । तात्, त्रायते, इति, 'व्युत्पत्या' भवनेषु' रूढः किल, तद्विपरीतवृत्तेः, राज्येन, किज, उपकोशमलीमसैः प्राणैः, वा 'किम् । वा०-उदग्रेन क्षत्रस्य शब्देन 'भूयते'। सुधा०-उदप्रः= उच्छितः, वस्त्रस्य-वस्त्रवर्णस्य, शब्दः = वाचका, क्षतात नाशात्, त्रायते-रक्षति, इति हेतोः, भुवनेषु-झोकेषु, रूढः योगरूढः, किल =
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy