SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ षषमहाकाव्यम् टिप्पणी- इस श्लोक में कवि यह बताना चाहता है कि नल ने यौवन आने से पूर्व ही जगद्विजय करके अपना मण्डार अक्षय बना लिया । उपमा ॥ १९ ॥ अवारि पद्मेषु तदङ्घ्रिगा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे ? तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पाविकशर्वरीश्वरः ॥ २० ॥ २४ जीवा - अधारीत । तस्य नलस्य अङ्घ्रिणा चरणेन पद्मषु घृणा अवज्ञा 'घृणा जगुप्साकृपयोरिति विश्वः । अवारि घृता । पल्लवे नव किसलये तस्य नलस्य शयः पाणि: 'पञ्चशाखः शयः पाणि' रित्यमरः । तस्य छाया तच्छवच्छायं ‘विभाषे’त्यादिना समासे छायाया नपुंसकत्वम् । तस्य लवो लेशोऽपि क्व ? नैव लेशोऽस्तीत्यर्थः । शरदि भवः शारदः शरत्कालीन इत्यर्थः । सन्धिवेलाद्यूतुनक्षत्रेभ्योऽण्प्रत्ययः । पर्वणि पौर्णमास्यां भवः पार्श्विकः । 'पार्वणे' ति पाठान्तरं कालाट्ठन् 'नस्तद्धित' इति टिलोपः । स च असौ शर्वरीश्वरश्चेति तथोक्तः पूर्णचन्द्र इत्यर्थः । तस्य नलस्य यत् आस्यं मुखं तस्य दासे कंङ्कर्येऽपि अधिकारितां न गतः न प्राप्तः । एतेनास्य पाणिपादवदनानामनौपम्यं व्यज्यते । अत्र अघादीनां पद्मादिषु घृणाद्यसम्भवेऽपि सम्बन्धोक्तेः अतिशयोक्तिः अलङ्कारः ॥ २० ॥ अन्वयः -- तदङ्घ्रिणा पदमेषु घृणा अधारि, पल्लवे तच्छपछायलवः अपि क्व ? शारदः पार्विकशवं रीश्वरः तदास्यदास्ये अपि अधिकारितां न गतः । हिन्दी - उसके चरण ने पद्मों के प्रति घृणा अथवा दया या उपेक्षा का भाव दिखाया और पल्लव में तो उसके हाथ को कांचि का लेश भी कहा था ? शरत्पूर्णिमा का निशानाथ उसके आनन की दासता का भी अधिकारी न हो पाया । टिप्पणी-नल के अंगों का वर्णन करते कवि ने उसके चरण, हस्त और मुख के सम्मुख उनके उपमानों पद्म, पल्लव और शारदी पूर्णिमा के चन्द्र की ता प्रतिपादित की है, इस दृष्टि से यहाँ 'प्रतीप' अलंकार है, अनुप्रास की छटा भी है । साहित्य विद्याधरीकार छेकानुप्रास के साथ साकूत विशेषणों से युक्त उक्ति होने के कारण परिकर भी मानते हैं और इस प्रकार अनुप्रास - परिकर की संसृष्टि । अङ्घ्रि आदि का पद्म आदि से घृणादि का सम्बन्ध न होने पर सम्बन्ध कहे जाने के कारण जीवातुकार यहाँ अतिशयोक्ति मानते हैं ॥२०॥
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy