SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ (३०) सर्गबन्धो महाकाव्यं तत्रको नायकः सुरः । सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ॥ एकवंशभवा भूपाः कुलजा बहवोऽपि वा । शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥ अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः । इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ।। चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् । आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा । क्वचिनिन्दा खलादीनां सतां च गुणकीत्तंनम् । एकवृत्तपदैः पद्यैरवसानेन्यवृत्तकैः ।। नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह । नानावत्तमयः क्वापि सर्गः काचन दृश्यते ॥ सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् । सन्ध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः ॥ प्रातमध्याह्नमृगयाशैलर्तुवनसागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ।। रणप्रयाणोपयममन्त्रपुत्रोदयादयः । वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह । कवेत्तस्य वा नाम्ना नायकस्येतरस्य वा । नामास्य सर्गोपादेयकथया सर्गनाम तु ॥ - साहित्यदर्पण, ६।३१६-३२५ । इस विवरण में महाकाव्य का प्रत्येक अंग आ जाता है-इतिवृत्त और उसकी संरचना, पान ( नायक ), रस, छंद, प्रकृत्यादि का वर्णन, काव्यनाम, उद्देश्य । (१) इतिवृत्त-महाकाव्य सर्गबंध होता है, इन्हीं में विभक्त उसका इतिवृत्त अच्छा हो कि ऐतिहासिक हो, किंतु किसी अन्य सद्-व्यक्ति को भी उसका आधार बनाया जा सकता है। नाटकादि के लिए निर्दिष्ट पंचसंधियों के अनुरूप यदि वृत्त-संरचना हो तो अधिक उपयुक्त हो सकती है। इसका निर्देश
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy