SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः इत्यादि मे सुखदायक बना होने पर भी 'अहमह' मोद को न दे सका-इस अर्थ में कारण होने पर भी कार्य की अनुत्पत्ति निमित्त विशेषोक्ति है, विद्याधर ने ऐसा ही माना है ।।९९॥ वियोगभाजोऽपि नपस्य पश्यता तदेव साक्षादमुतांशुमाननम् । पिकेन रोषारुगचक्षुषा मुहुः कुहूरुताऽहूयत चन्द्रवैरिणी ।। १००॥ जीवातु-वियोगेति । वियोगभाजोऽपि वियोगिनोऽपि नृपस्य तदाननमेव साक्षादमृतांशुं प्रत्यक्षचन्द्रं पश्यता अत एव रोपादद्यापि चन्द्रतां न जहातीति क्रोधादिवारुणचक्षुषा पिकेन चन्द्रवैरिणी कुहू निजालाप एव कुहर्नष्टचन्द्रकला अमावास्येति श्लिष्टरूपकं, 'कुहूः स्यात् कोकिलालापनष्टेन्दुकलयोरपी'ति विश्वः । मुहुराहूयत आहूता किमित्युत्प्रेक्षा पूर्वोक्तरूपकसापेक्षेति संकरः। अस्य चन्द्रस्येयमेव कुहूराह्वानीया स्यात् तत्कान्तिराहित्यसम्भवादिति भावः ॥ अन्वयः--वियोगभाजः अपि नृपस्य तत् आननम् एव साक्षात् अमृतांशु पश्यता रोषारुणचक्षुषा पिकेन कुहूरुता मुहुः चन्द्रवैरिणी आहूयत । ___ हिन्दी-विरही भी राजा के उस मख को ही साक्षात् ( प्रत्यक्ष ) अमृत दीधिति चन्द्र के समान देखते क्रोध से आँखे लाल किये कोकिल ने 'कुहू कुहू' बोलकर बारम्बार चन्द्रमा की शत्रु कुहू' अर्थात् अमावस्या को पुकारा। ___ टिप्पणी-वियोग पीडित होने पर भी राजा का मुख रमणीय रहा, यह भाव है, जिसे देखकर वियोगियों को दु:खदेने वाले कोकिल ने क्रुद्ध हो चंद्रवैरिणी अमावस्या को पुकारा। कोकिलरव वियोगी की पीडा को बढ़ाता है। रूपक-उत्प्रेक्षा का संकर ॥१०॥ अशोकमर्यान्वितनामताशया गतान् शरण्यं गृहशोचिनोऽध्वगान् ।। अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वलदस्त्रजालकम् ॥ १०१॥ जीवातु-अशोकमिति । एष नलः पल्लव:प्रतीष्टानि प्रतिगृहीतानि संच्छन्नानि कामस्य ज्वलदस्त्राणि तद्रूपकाणि जालका नि छादका नि बालमुकुलगुच्छा येन तं पल्लवसंच्छन्नकुसुमरूपकामास्त्रमित्यर्थः । अन्यथा तद्दर्शनादेव ते म्रियेरन्निति भावः। अशोकमत एवार्थान्वितनामता नास्ति शोकोऽस्मिन्नित्यन्वर्थसंज्ञा तत्कृतया आशया अस्मानप्यशोकान् करिष्यतीत्यभिलाषेण शरणे रक्षणे
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy