SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः अन्वयः--ततः 'प्रतीच्छ, प्रहर'-इति भाषिणी परस्परोल्लासितशल्यपल्लवे नलस्य नासीरगते सादिबले कुतूहलात् मृषा मृधं वितेनतुः । हिन्दी-पुर से बाहर निकलने के पश्चात् 'मेरा शस्त्र समालो, प्रहार करो, ऐसा कहती अन्योन्य पर पल्लव तुल्य शस्त्रों को उठाती (किन्तु आघात न करती नल की अग्रभाग में चलती दो अश्व सेनाओं ने केवल कुतूहल के लिए झूठे युद्ध का प्रदर्शन किया ।।६८।। टिप्पणी--सैनिकों के उत्साह का वर्णन । अनुप्रास और उपमा । प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् । इतीव वाहैनिजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥६९॥ जीवातु--प्रयातुमिति । इयं घरा भूः समुद्रातिरिक्तेति भावः । अस्माकं प्रयातुं प्रस्थातुं कियत् पदं गन्तव्यं स्थानं किञ्चित्पर्याप्तमित्यर्थः । तस्मादम्भोघिरपि स्थलायतां स्थलवदाचरतु, भूरेव भवत्वित्यर्थः । 'कर्तुः क्यङ् सलोपश्चेति क्यङ्प्रत्ययः । इतीवेति । इतीव इति मत्वेत्यर्थः । इति नैव गम्यमानायत्वादप्रयोगः, अन्यथा पौनरुक्त्यात् । क्रियानिमित्तोत्प्रेक्षा । निजवेगेन दर्पितः सजातदः वाहनलाश्वः पयोधिरोधक्षमं समुद्रच्छादनपर्याप्तं रज उत्थितमुत्थापितं तथा सान्द्रमिति भावः ।। ६९ ॥ __ अन्वयः-इयं धरा अस्माकं प्रयातुं कियत् पदम्, तत् पयोधिः अपि स्थलायताम्-इति इव निजवेगदर्पितः वाहैः पयोधिरोधक्षम रजः उत्थितम् । हिन्दी-'यह धरती हमारे संचरण के लिए कितने पग है ? ( छोटी है ), सो उस पयोधि समुद्र को भी स्थल बना दिया जाय'--मानो यही सोच कर अपनी गति के दपं में चूर्ण घोड़ों ने समुद्र को भी पाटने में पर्याप्त ( प्रभूत ) धूल उड़ा दी। टिप्पणी-बहुत से घोड़ों के एक साथ सरपट दौड़ने से उठी धल और घोड़ों के उत्साह का चित्रण । क्रिया निमित्ता उत्प्रेक्षा, अनुप्रास ॥६९।। हरेर्यदक्रामि पर्दककेन खं पदेश्चतुभिः क्रमणेऽपि यस्य नः । त्रपा हरीणामिति नम्रिताननैर्त्यवति तैरर्धनभःकृतक्रमैः ॥७०॥ जोवातु-हरेरिति । यत् खमाकाशं हरेविष्णोरेककेन एकाकिना 'एकादाकिनिच्चासहाये' इति चकारात् कन्प्रत्ययः पदा पादेन 'पादः पदज्रिश्चर
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy