SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १०० किरातार्जुनीयम् ( नकुल और सहदेव ) को देखकर ( देखते हुए ) आप अपने धैर्य और संयम को छोड़ने के लिए तैयार ( प्रवृत्त ) क्यों नहीं होते ? सं० व्या०—-अत्र नकुल सहदेवयोः दयनीयामवस्थामुक्त्वा द्रौपदी युधिष्ठिरस्य कोपोद्दीपनं करोति । पुरा भवतः शासनकाले ययोः नकुल सहदेवयोः सुकोमलाया शय्यायां शयनं भवति स्म तौ अधुना वनभूमौ शयनं कुरुत: । वनभूमिरेक तयोः कृते शय्या । अनेन तयोः शरीरे कठोरतरे सञ्जाते । पुरा ययोः सुन्दरस्य केशकलापस्य यथाकालं संस्कारः भवति स्म तयोः केशाः अधुना संस्काराभावात सर्वतः व्याप्ताः । अनेन इमो नकुलसहदेवौ पर्वतीयो कुञ्जरौ ( गजौ ) इव दृश्येते । अनयोः ईदृशीं दुर्दशां दृष्ट्वापि भवान् कस्मात् कारणात् सन्तोषनियमौ न जहाति । भवान् कथं स्वस्थचित्तः प्रतीकाररहितश्च । अहो भवतः महत धैर्यमिति भावः । स०—-वनस्य अन्तः वनान्तः (षष्ठी तत्पु० ), वनान्तः एव शय्या वना शय्या ( कर्मधा० ), अकठिना कठिना कृता इति कठिनीकृता ( गति समास वनान्तशय्यया कठिनीकृता वनान्तशय्याकठिनीकृता ( तृ० तत्पु० ) वनान्त शय्याकठिनीकृता आकृतिः ययोः तौ वनान्तशय्याकठिनीकृताकृती ( बहु० ) । कचैः आचिती कचाचितौ ( तृ० तत्पु० ) । न गच्छतीति अगः [ पक्षे नगः ] अंगे जायेते इति अगजौ [ उपपद समास ] । धृतिः च संयमश्च इति धृति संयमौ [ द्वन्द्व ] । व्या० - कठिनीकृत - कठिन + च्चि + कृ + क्त । विष्वक अव्यव आचित - आ + चि+क्त । अगज-अग + जन्+ड | विलोकयन्- वि + लोक् + शतृ + प्रथमा एकवचन । बाधितुं - बाघू + तुमुन् सह ू + लट्, अन्यपुरुष एकवचन । । उत्सहसे - उत् + टि०- (१) द्रौपदी के कथन का तात्पर्य यह है - नकुल और सहदेव की दुर्दशा को देखकर भी युधिष्ठिर शान्त और प्रतीकार रहित है - यह आश्चर्य और दुःख की बात है धैर्य और संयम की भी कोई सीमा होती है । युधिष्ठिर के लिए यह नितान्त स्वाभाविक था कि भाइयों की इस दुर्दशा को
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy