SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः देशविशेषान् । विजित्य प्राज्यं प्रभूतम् । 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः । कुण्यादेन्यदकुप्यम् हेमरूप्यात्मकम् । 'स्यात् कोशश्च हिरण्यञ्च हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तस्कुप्यम्' इत्यमरः । वसुंधनम् अयच्छद् दत्तवान् । 'पाघ्राइत्यादिना दाणो यच्छादेशः। स धनञ्जयतीति धनञ्जयो अर्जुनः। 'संज्ञायां मृतवृजि०'-इत्यादिना खच् प्रत्ययः । 'अरुषिद्' इत्यादिना मुमागमः। अधुना अस्मिन् काले । अधुना इति निपातनात् साधुः। तव वल्कवासांसि आहरन् कथं तव मन्यु क्रोधं दुःखं वा न करोति न उत्पादयति ॥ ३५ ॥ नान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ। कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्संहसे न वाधितुम् ॥३६॥ अ०-वनान्तशय्याकठिनीकृताकृती विष्वक् कचाचितौ अगजौ गजौ इव एतौ यमौ विलोकयन् त्वं धृतिसंयमौ वाधितुं कथं न उत्सहसे । श०-वनान्तशय्याकठिनीकृताकृती = वन-भूमि (वन-प्रदेश, वनान्त) रुपी शय्या (पर सोने से) कठिन (कठोर, रूक्ष) हो गए हैं शरीर (देह, आकृति ) जिनके ऐसे | विष्वक् = सभी (चारों) और (तरफ) से। कचाचितौ = केशों (वालों) से व्यास (भरे हुए) (अर्थात् जिनके केश बढ़कर शरीर के चारों ओर लटक रहे हैं)। अगजी = पर्वत (अग) में उत्पन्न हुए, पर्वतीय, पहाड़ी। गजौ इव = दो हाथियों की तरह । एतौ = इन दो। यमौ = यमलों, युगलों, जुडवाँ, एक साथ उत्पन्न हुए (माद्री के पुत्र नकुल ओर सहदेव) को। विलोकयन् = देखते हुए। त्वं = तुम (युधिष्ठिर)। धातेसंयमौ = धैर्य (धीरन संतोष) और संयम (आत्म-निग्रह, नियम) को । बाधितुं = त्यागने (छोड़ने, परित्याग करने) के लिए । कथं न = क्यों (फिस कारण से) नहीं। उत्सहसे = प्रवृत्त (तैयार ) होते हो। अनु०-वन-भूमि (वन प्रदेश) रूपी शय्या (पर सोने के कारण) कठोर हुए शरीर वाले, चारों ओर केशों ( वालों) से व्याप्त (भरे हुए), (अतएव) दो पहाड़ी हाथियों की तरह (दिखलाई पड़ते हुए) इन दो जुड़वाँ भाइयो
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy