SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कथामुखे-शूद्रकवर्णनम् एकदा तु नातिदुरोदिते नव-नलिन-दलसम्पुट-भिदि किञ्चिन्मुक्त-पाटलिम्नि भगवति सहस्रमरीचिमालिनि, राजानमास्थानमण्डपगतमङ्गनाजनविरुद्धेन वामपाविलम्बिना कौक्षेयकेण सन्निहितविषधरेव चन्दनलता भीषणरमणीयाकृतिः, अविरलचन्दनानुलेपन. धवलित-स्तनतटा उन्मज्जदैरावतकुम्भमण्डलेव मन्दाकिनी चूडामणिसंक्रान्तप्रतिबिम्बच्छलेन शाब्दयां प्रहेलिकायां भर्तृरूपोऽर्थः । आर्थ्यां तु पानीयकुम्भः, स गुरूणां= वृद्धघटानां, सन्निधाने = ऊर्ध्वप्रदेशे स्थित्या सामीप्येऽपि, महमहुः, कूजति = शब्दायते । एतासां प्रदानादिभिः ( समर्पणादिभिः ), वनितासंभोगसुखपराङ्मुखः = वनितानां ( स्त्रीणां ) य: संभोगः ( उपभोगः ) तस्य यत् सुखम् ( आनन्दः ), तस्मिन् पराङ्मुख: ( विमुखः ), सुहृत्परिवृतः = सुहृद्भिः ( मित्रः ) परिवृतः (परिवेष्टितः ) सन्, दिवसं = दिनम् । अनेषीत् = यापितवान् । यथैव = येन प्रकारेण एव, दिवसं =दिनम, अनैषीत्, एवं = तथैव, आरब्धक्रीडापरिहासचतुरैः = आरब्धाः प्रारब्धाः ये क्रीडापरिहासा: ( खेलोपहासाः ) तेषु चतुरा: ( निपुणाः ) तैः सुहृद्भिः = मित्रः, उपेतः = युक्तः सन्, निशां= रात्रिम्, अनैषीत् = नीतवान् । एकदेति । एकदा = एकस्मिन्काले, प्रतीहारी = दौवारिकी, समुपसृत्य = समीपमागत्य, सविनयं = नम्रतापूर्वकम्, अब्रवीत् = अवोचत्, इत्यन्वयः । सूर्यवर्णनच्छलेन उक्त्यवसरमाहभगवति-ऐश्वर्यशालिनि, सहस्रमरीचिमालिनि-सुर्ये इत्यर्थः । सहस्रं च ता मरीचयः माला अस्याऽस्तीति माली, "व्रीह्यादिभ्यश्च" इति इनिः । सहस्र मरीचीनां माली, तस्मिन् । सहस्रकिरणः मालते ( शोभते, तान् धारयति वा ) इति अपव्याख्या, मालधातोरसत्त्वात् । नाऽतिदूरोदिते =नाऽतिदूरम् = ( नाऽतिविप्रकृष्टम्, अल्पकालमात्रमिति भावः ), उदिते (उद्गगते ) सति, नवनलिनदलसंपुटभिदि = नवानि ( नूतनानि ), यानि नलिनानि ( कमलानि ), तेषां दलानि ( पत्त्राणि ), तेषां सम्पुटा: ( मुकुला: ) तान् भिनत्ति (निवारयति ) इति नवनलिनदलसम्पुटभित्, तस्मिन्, नवकमलविकासक इति भावः । अत एव किञ्चिन्मुक्तपाटलिम्नि = किञ्चित् (स्तोकं यथा तथा ) मुक्तः ( त्यक्तः ) पाटलिमा ( श्वेतरक्तभाव:) येन तस्मिन्सति । आस्थानमण्डपगतं = सभाभवनप्राप्तं, राजानं = भूपालं, शूद्रकम् । अङ्गनाजनविरुद्धेन = स्त्रीजनविरुद्धन, वामपाश्र्वाऽवलम्बिना = दक्षिणेतरमागावलम्बनशीलेन, कौक्षेयकेण = खङ्गन, "कौक्षेयको मण्डलाऽग्रः करवालऽ कृपाणवत्" इत्यमरः । सन्निहितविषधरा = सन्निहितः ( निकटस्थित: ) विषधरः ( सर्पः ) यस्या: सा। चन्दनलता इव = श्रीखण्डवल्ली इव । भीषणरमणोयाऽऽकृतिः= भीषणा ( भयङ्करी) रमणीया ( मनोहरा ) आकृति: (आकार: ) यस्याः सा। पूर्णोपमाऽलङ्कारः । अविरलेत्यादिः = अविरलं ( घनतरं ) यत् चन्दनस्य ( श्रीखण्डस्य ) अनुलेपनम् ( उद्वर्तनम् ), तेन धवलितं ( शुक्लीकृतम् ) स्तनतट ( कुचतटम् ) यस्याः सा, अत्र दृष्टान्तमाह-उन्मज्जदरावतकुम्भमण्डला%3 ( उन्मज्जत् = उन्मज्जनं कुर्वत् जलं प्रविशदिति मात्रा हटानेसे दूसरा अर्थ हो जाता है), बिन्दुमतीसे (जहाँपर अक्षरोंकी जगह बिन्दुमात्र रख दिये जाते है ), गूढ चतुर्थपादसे (जहाँपर किसी पद्यमें चतुर्थचरण गूढ है अर्थात् तीन चरणोंके भीतर रहे हुए अक्षरोंसे ही उसको निकाला जाता है ), और प्रहेलिका (पहेली ) आदि देनेसे स्त्रीके समागम-सुखमें पराङ्मुख होकर मित्रोंसे घिर कर दिन बिताते थे। दिनके ही समान रातको भी अनेक क्रीडा (खिलबाइ) दिल्लगी करनेवाले मित्रांसे युक्त होकर बिताते थे। एकबार नये कमलपत्त्रोंको विकसित करनेवाले और लालीको कुछ छोड़नेवाले भगवान् मयके कुछ दूर उदित होनेपर प्रातःकालमें सभामण्डपमें स्थित राजाके पास स्त्रोअनके विरुद्ध और वाम भागमें लटकते हुए तलवारसे सर्पकी निकटवर्तिनी चन्दनलताके समान भयङ्कर और मनोहर आकृतिवाली निरन्तर चन्दनके अनुलेपनसे जिसका स्तनतट सफेद है, जिसमें ऐरावत हाधीका मस्तकापिण्ड ऊपर उठा है ऐसी आकाशगङ्गाकी समान, शिरके
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy