SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कथामुखे-शूद्रकवर्णनम् स तस्यामवजिताशेष-भुवनमण्डलतया विगतराज्यचिन्ताभारनिर्वृतः, द्वीपान्तरागतानेक-भूमिपाल-मौलिमाला-लालित-चरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुदहन, अमरगुरुमपि प्रजयोपहमद्भिरनेककुलक्रमागतैरसकृदालोचित-नीतिशास्त्रनिर्मलमनोभिरलुब्धः स्निग्धः प्रबुद्धश्चामात्यैः परिवृतः, समानवयोविद्यालङ्कारैरनेकमा गाहनाऽऽगतजयकुञ्जकुम्मसिन्दू रसन्ध्यायमानसलिलया =जले (वेत्रवतोसलिले) अवगाहनं ( मज्जनम् ) तदर्थम् आगताः ( आयाता: ) "अवतारिता" इति पाठान्तरे आनीता इत्यर्थः । तादृशा ये जयकुञ्जराः (विजयशीला हस्तिन: ), तेषां कुम्मा: (मस्तकपिण्डा: ) तेषु विद्यमान यत् सिन्दूरं ( नागसम्भवम् ) तेन सन्ध्यायमानं ( मन्ध्यावदाचरितम्, आरक्तमिति माषः ) तादृशं सलिलं (जलम् ) यस्याः सा, तया, एवं च उन्मदकलहंसकुलकोलाहलमुखरीकृतकूलया-उन्मदाः (उत्कटमदाः) ये कलहंसाः ( कादम्बा: ), तेषां कुलं ( सजातोयसमूहः ) तस्य यः कोलाहल: ( कलकल: ) तेन मुखरितं (शब्दायमानम् ) कूलं (तटम् ) यस्याः सा, तादृश्या वेत्रवत्या = तन्नाम्न्या नद्या, परिगता=परिवेटिता। विदिशाऽभिधाना=विदिशा अभिधानं यस्याः साम्प्रतं "भेल्सा" इति नामधेययुक्ता, नगरी=पुरी, राजधानी = राजवासभूमिः, आसीत् = अभवत् । अत्रोप्रेक्षा, आर्थी उपमा, कुचतटास्फालनेन जर्जरितत्वाऽसम्बन्धेऽपि तत्सम्बन्धकथनात् अतिशयोक्तिश्चेत्येतेषामलङ्काराणां मियोऽनपेक्षया स्थितेः संसृष्टिरलङ्कारः । ___ सतस्यामिति । तस्यां = राजधान्याम्, अवजिसऽशेषभुवनमण्डलतया = अवजितानि ( स्वायत्तीकृतानि ) अशेषाणि ( समस्तानि ) भुवनमण्डलानि ( लोकसमूहाः ) येन सः, तस्य मावस्तत्ता, तया । विगतराज्यचिन्तामारनिर्वतः = विगतः ( अपगतः ) यो राज्यचिन्ताभारः ( राष्टचिन्तनमरः ), तेन हेतुना निर्वृतः ( सुखसम्पन्नः )। द्वीपाऽन्तराऽऽगताऽनेकभूमिपालमौलिमालालालितचरणयुगल: = भन्यानि द्वोपानि द्वीपान्तराणि ( अनेकाऽन्तरीपाणि ) तेभ्य आगताः ( आयाताः ) ये अनेके ( बहवः ) भूमिपालाः ( भूपालाः ) तेषां मौलिमालाः ( मुकुटस्थस्रजः ), तामिः लालितं ( से वितम् ) चरणयगलं ( पादयुग्मम् ) यस्य सः । भुवनमारं = लोकपालनमारं, वलयम् इव = करणम् इव, भुजेन = बाहना, लीलया = विलासेन, अनायासेनेति भावः । उद्वहन - धारयन् । प्रनया = बुद्धधा, अमरगुरुम् अपि = बृहस्पतिम् अपि, उपहसद्धिः = उपहासं कुर्वद्धिः , अनेककूलक्रमाऽऽगतः = बहवंशपरम्पराप्राप्तः, नार्वाचीनरिति मावः । असकृदालोचितनीतिशास्त्रनिर्मलमनोमिः = असकृत् ( वारंवारम् ) आलोचितं (विचारितम् ) यत् नीतिशास्त्रं ( गजनयशास्त्रम् ), तेन निर्मलं ( स्वच्छम्, अकलुषमिति भावः ) मनः (चित्तम् ) येषां, तः। अलुब्धः = अलोलुपः, अर्थदानेन शत्रुभिरपाारिति भावः । स्निग्धः = स्नेहयुक्तः, प्रबुद्धः = ज्ञानसम्पत्रः, एतादृशः अमात्यः = मन्त्रिभिः, परिवृतः = परिवेष्टितः । "मन्त्री धोसचिवोऽमात्यः" इत्यमरः । गज्ञः सम्वोन् राजपुत्रान् वर्णयति-समानेत्यादिः । समानवयोविद्याऽलङ्कारः = वयः ( अवस्था ), विद्या: ( वेदाऽदिचतुर्दशविद्या अष्टादशविद्या वा ), अवस्थित सिन्दुर्गेमे मध्याकालके समान रनव गंवाले जलमे सम्पन्न और उत्कट मदवाले कलहंसोंके ममूहके कल-कल शम्दमे शमयुक्त नटवाली वेत्रवती नदीमे परिवेष्टित विदिशा पुरों उन (शूदक की राजधानी थी। उन्होंने उम राजधानीमें ममम्म भूमण्डलको जीतनसे राज्यका निन्नाभार जानेमे मुखी होकर अनेक दीपोंमे आये तुप अनेक गनाभाका मुकुटमाला भाग जग्ग-कमलोंमें पूजित होकर हाथमे लोकोंके भागको कागक समान लानाम धारण करने, मुस्मि हानिका भी उपहाम करनेवाले अनेक बंशपरम्परासे आये हुए निग्नर नीतिशायोंकी आलोचनामे निमचिनवाल, रोमी गहिन नेहपूर्ण विद्वान मन्त्रियों में घिरे हुए, ममान अवस्था, बिया और अलसागवानअनक पत्रिय ग.नाक बंदा उत्पन्न और ममम्न कलाओंकी आलोचनामे परिपत.
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy