SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कथाप्रशंसा कथाप्रशंसा स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् । रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव ।। ८ ।। हरन्ति कं नोज्ज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः । निरन्तरश्लेषघनाः सुजातयो महास्रजश्चकम्पककुड्मलैरिव ॥९॥ सुः । दुर्जनस्य = दुष्टो जनः, तस्य ( गति० )। गलात् = अपादानमें पञ्चमी। अर्करिपोः = अर्कस्यरिपुः, तस्य (ष० त०)। विशति =विश+ लट + तिप् । सज्जनः = संश्चाऽसौ जनः (क० धा० )। अतिनिर्मलम् = अत्यन्तं निर्मलं, तत् ( गति० )। महारत्न = महच्च तत् रत्न, तत् ( क० धा० )। "आन्महतः समानाधिकरणजातीययोः' इससे आत्व । हृदयेन = करणमें तृतीया । धत्ते =धा+ लट् । त । इस पद्यमें दो उपमाओंका संसृष्टि अलङ्कार है । वंशस्थ छन्द है ।। ७ ।। अन्वयः- स्फुरत्कलाऽऽलापविलासकोमला शय्यां स्वयम् अभ्युपागता अभिनवा कथा वधूः इव रसेन जनस्य हृदि कौतुकाऽधिकं रागं करोति ।। ८ ।। स्फुरदिति । स्फुरत्कलाऽऽलापविलासकोमला= संचलन्मनोहरशब्दरचनामाधुर्यमृदुला, शय्यां= शब्दगुम्फं, वधूपक्षे-तल्पं, स्वयम् = आत्मना एव, अभ्युपागता % संप्राप्ता । अभिनवा = नूतना, कथा =प्रबन्धकल्पना, वधूः इव = ललना इव । रसेन = प्रेम्णा, जनस्य = लोकस्य, हृदि = हृदये, कौतुकाऽधिकं = कुतूहलप्रचुरं, राग =प्रीति, करोति = विदधाति, यथा नवपरिणीता वधः शय्यामागता हृदि प्रीतिं जनयति तथैव शब्दगुम्फ संप्राप्ता नवोना कथाऽनुरागमुत्पादयतीति भावः ।। ८ ॥ टिप्परगी- स्फुरत् = कलश्वाऽसौ आलापः (क० धा०), स्फुरंश्चाऽसौ कलाऽऽलापः (क० धा०), तस्य विलासः ( ष० त०), तेन कोमला ( तृ० त० )। शय्यां = "शय्यास्याच्छयनीयेऽपि गुम्फनेऽपि च योषिति ।" इति मेदिनी। कथा = "प्रबन्धकल्पना कथा" इत्यमरः । कौतुकाऽधिक = कौतुकेन अधिकः, तम् (तृ० त०)। करोति = "(डु) कृज् करणे' धातुसे लट् + तिप् । इस पद्यमें उपमा अलङ्कार और वंशस्थ छन्द है ।। ८ ।। अन्वयः-उज्ज्वलदीपकोपमः चम्पककुड्मलः निरन्तरश्लेषघनाः सुजातयो महास्रज इव उज्ज्वलदीपकोपमै : नव: पदार्थः उपपादिता, निरन्तरश्लेषघनाः सुजातयः कथा: कं न हरन्ति ? ॥ ९॥ __ हरन्तीति । उज्ज्वलदीपकोपमः = विशददीपसदृशः, चम्पककुड्मल: = हेमपुष्पमुकुलः, निरन्तरश्लेषघनाः = अविच्छेदसंघटननिविडाः, सुजातयः = सुन्दरमालतीपुष्पयुक्ताः, महास्रजः = पुष्पमाला:, इव, उज्ज्वलदीपकोपमः = स्फुटदीपकोपमाऽलङ्कारयुक्तः, नवः = नूतनः, पदार्थैः = अभिधेयः, उपपादिता:= रचिताः, निरन्तरश्लेषघना:= अविच्छेदश्लेषाऽलङ्कारप्रचुराः, सुजातयः= मनोहरा: अथवा सून्दरच्छन्दोविशेषयक्ताः, कथाः = प्रबन्धकल्पनाः, कं = सहृदयं जनं, न हरन्ति = नो वशीकुर्वन्ति ? ॥ ९ ॥ टिप्पणी-उज्ज्वलदीपकोपम:= उज्ज्वलाच ते दीपकाः (क० धा० ), ते उपमा येषां, तैः प्रवेश नहीं करता है। उसी ( सुभाषित ) को सज्जन, जैसे भगवान् विष्णु अत्यन्त निर्मल महारत्न ( कौस्तुभ ) को हृदयसे धारण करते है वैसे ही मनसे धारण कर लेता है ॥ ७ ॥ शोभित मनोहर आभाषाणकी मधुरतासे कोमल शब्दयोजनावाली नई कथा, शोभमान मनोहर आलापके विलाससे सुकुमार और शय्याको स्वयं प्राप्त नवपरिणीता वधूकी तरह अनुरागसे लोकके हृदयमें प्रचुर कौतुकको उत्पन्न करती हैं ।। ८ ।। उज्ज्वल दीपोंके समान चम्पकपुष्पोंके मुकुलोंसे विच्छेदके बिना संघटनसे धनी चमेलीके फूलोंसे युक्त मनोहर पुष्पमालाओंकी समान स्फुट दीपक और उपमा अलङ्कारोंसे युक्त नये पदार्थोंसे रची हुई लगातार श्लेष अलङ्कारसे धनी मनोहर अथवा जाति नामके छन्दोंसे युक्त कथाएँ किस सहृदय जनको आकृष्ट नहीं करती हैं ॥ ९ ॥
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy