SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ (५६२) चरकसंहिता-भा० टी। मन्दः समाविषमइति।तत्रतीक्ष्णोऽग्निःसर्वापचारसहस्तद्विपरीतलक्षणोमन्दः । समस्तुखलुअपचारतः विकृतिमापद्यते अनपचारतः प्रकृताववतिष्ठते । समलक्षणविपरीतलक्ष- . णस्तुविषमइत्येतेचतुर्विधाअग्नयश्चतुर्विधानामेवपुरुषाणाम् ॥१३॥ शारीरिक अग्निके बल भेदसे चार प्रकार होतेहैं । जैसे-तीक्ष्णाग्नि, मंदाग्नि, समाग्नि और विषमानि । इनमें तीक्ष्णानि सब प्रकारके कुपथ्योंको सहन करसकती है। और मंदाग्नि तीक्ष्णाग्निसे विपरीत लक्षणवाली होतीहै अर्थात् यह किंचित कुपथ्यको भी सहन नहीं कर सकती ।जो आग्न कुपथ्यादि अपचार करनेसे विकृत होजाय और कुपथ्य न करनेसे अपनी ठीक अवस्थामें रहे उसको समाग्नि कहते हैं। एवम् समाग्निसे विपरीत लक्षणवालीको विषमाग्नि कहतेहैं । इस प्रकार चार प्रकारके पुरुषोंकी चार प्रकारकी अग्नि होतीहैं ॥ १३ ॥ दोषोंकी साम्यावस्था या प्रकृति । तत्रसमवातपित्तश्लेष्मणांप्रकृतिस्थानांसमाभवन्तिअग्नयः । वातलानान्तुवाताभिस्तेऽग्न्यधिष्ठानेविषमाभवन्तिअशयः। पित्तलानान्तुपित्ताभिस्तेऽन्यधिष्ठालेतीक्ष्णासवन्तिअग्नयःम्ले. मलानान्तुश्लेष्माभिभूतेह्यग्न्यधिष्ठानेमन्ताभवन्तिअग्नयः । तत्रकेचिदाहुर्नसमवातपित्तश्लेष्माणोजन्तवःसन्तिविषमाहारोपयोगित्वान्मनुष्याणाम् तस्माचकेचिद्वातप्रकृतयः केचित् पित्तप्रकृतयः केचित्पुनःश्लेष्मप्रकृतयोभवन्तीति तच्चानुपपनकस्मात् कारणात्समवातपित्तश्लेष्माण रोगमिच्छन्तिभिषजः प्रकृतिश्चारोग्यम्, आरोग्यार्थाचभेषजप्रवृत्तिःसाचेष्टारूपा, तस्माद्भवन्तिसमवातपित्तश्लेष्माणः । नतुखलसन्ति वातप्रकृतयःपित्तप्रकृतयः श्लेष्मप्रकृतयोवातस्यतस्यकिलदो'षस्यहिअधिकभावात्सासादोषप्रकतिरुच्यतेमनुष्याणाम् ॥ १४॥ इनमें वात, पित्त कफकी प्रकृतिस्थ साम्यावस्था रहनेसे अर्थात् अपनेरस्वभा. : १ समवातपित्तश्लेष्मणामित्युक्तेऽपि प्रकृतिस्थानाम्' इति पदं वृद्धानां समवातपित्तश्लेष्मणा प्रति षधार्थम् ।
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy